________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Ka प्रकरणम् बालमनोरमा ऐघेताम् / ऐधन्त / ऐधथाः / ऐधेथाम् / ऐधध्वम् / ऐधे / ऐधावहि / ऐधामहि / 2255 / लिङः सीयुट् / (3-4-102) लिङात्मनेपदस्य सीयुडागमः स्यात् / सलोपः / एधेत / एधेयाताम् / 2256 / झस्य रन् / ( 3-4.105) लिङो झस्य रन्स्यात् / एधेरन / एधेथाः। एधेयाथाम् / एधेध्वम् / 2257 / इटोऽत् / (3-4-106) लिङादेशस्येटोऽत्स्यात् एधेय / एधेवहि / एधेमहि / आशीलिङि आर्ध पररूपं स्यादिति भावः। आटश्रेत्यनन्तरं वृद्धिरिति शेषः / यद्यपि वृद्धिरेचीति एत्येधतीति वा वृद्धौ इदं सिध्यति / तथापि ऐक्षतेत्याद्यर्थम् सूत्रमिहापि न्याय्यत्वादुपन्यस्तम् / ऐधतेति // लडस्तादेशे शपि आडागमे आटश्चेति वृद्धिः / लङादेशानां टिदादेशत्वाभावात् एत्वम् न भवति / आडजादीनामिति सूत्रं भाष्ये प्रत्याख्यातम् / ऐधेतामिति // आतामि शपि आटि वृद्धिः / आतोडित इत्याकारस्य इय् / आद्गणः यलोपः / ऐधन्तेति // झेरन्तादेशः शप् आट वृद्धिः / ऐधथा इति // थास् शप् आट् वृद्धिः / ऐधेथामिति // आथाम् शप् आट वृद्धिः इय् आद्गुणः यलोपः / ऐधध्वमिति // ध्वम् शप् आद् वृद्धिः / ऐधे इति // इट् शप् आद्गुण: आटो वृद्धिः / ऐधावहि / ऐधामहि इति // वहिमह्योइशप आट् वृद्धिः अतो दीर्घः // इति लङप्रक्रिया // लिङस्सीयुडिति // स्पष्टम् / परस्मैपदानां लिङादेशानां यासुडागमविधानादात्मनेपदविषयमिदम् / सीयुटि टकार इत् / उकार उच्चारणार्थः / सलोप इति // लिइस्सलोप इत्यनेनेति शेषः / एधेतेति // लिङस्तादेशः सीयुट शप् सलोप: आद्गुणः यलोपः / एधेयातामिति // आतामि संयुद शप् सलोप: आद्गुणः / झस्य रनिति // लिङस्सीयुडित्यतो लिङ इत्यनुवर्तते / तदाह / लिङो झस्येति // लिङादेशस्य झस्येत्यर्थः / अनेकालत्वात्सर्वादेशः / एधेरन्निति // झस्य रन् शप सीयुट् सलोपः आद्गुण: यलोपः / एधेथा इति // थास् सीयुट् शप सीयुटस्सस्य लोपः आद्गुणः यलोपः थासस्सस्य रुत्वविसौं। एधेयाथामिति // आथाम् सीयुट् सलोपः शप् आद्गुणः / एधेध्वमिति // ध्वं सीयुट शप् सलोपः आद्गुणः यलोपः / इटोऽदिति // इट: अत् इति च्छेदः। लिङस्सीयुडित्यतो लिङ इत्यनुवर्तते। तदाह। लिङादेशस्येति // अच्च घेरित्यत्रेव आदेशे तकार उच्चारणार्थ एव नत्वित्संज्ञक इति शब्देन्दुशेखरे दिव औदिल्यत्र प्रपश्चितम् / इत्संज्ञक एवेत्यन्ये / न विभक्ताविति निषेधस्तु न / आदेशत्वात् प्राक् विभक्तित्वाभावात् / झस्य रनित्यत्र तु लक्ष्यानुरोधेन संयोगान्तलोपमाश्रित्य नकारान्तरप्रश्लेषादुपदेशे अन्त्यत्वाभावानकारस्य नेत्संज्ञेल्यलम् / एधेयेति // इट् तस्य अकारादेशः / सीयुट् शप सलोपः आद्गणः / एधेवहि। एधेमहीति // वहिमयोस्सीयुट् सलोपः शप For Private And Personal Use Only