________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 432 सिद्धान्तकौमुदीसहिता [परस्मैपद ता-भविता / भाविष्यते-भविष्यते / भूयताम् / अभूयत / भूयेत / भाविषीष्ट-भविषीष्ट / 2758 / चिण्भावकर्मणोः / (3-1-66) च्लेश्चिण्स्याद्भावकर्मवाचिनि तशब्दे परे / अभावि / अभाविष्यतअभविष्यत / तिङोक्तत्वात्कर्मणि न द्वितीया / अनुभूयते आनन्दश्चैत्रेण त्वया मया च / अनुभूयेते / अनुभूयन्ते / त्वमनुभूयसे। अहमनुभूये / अन्वभावि / अन्वभाविषाताम्-अन्वभविषाताम् / णिलोपः / भाव्यते / भावयाञ्चके / भावयांबभूवे / भावयामासे / इह तशब्दस्य एशि, इट एत्त्वे च, कृते यमादिति भावः / अत्र वार्तिकम् / “चिण्वद्वृद्धियुक् च हन्तेश्च घत्वं दीर्घश्वोक्तो यो मितां वा चिणिति इट्चासिद्धस्तेन मे लुप्यते णिनित्यश्चायं वल्निमित्तो विघाती” इति स्यसिच्सायुडितिसूत्रस्य वृध्यादिप्रयोजनमित्यर्थः / तत्र वृद्धि दर्शयति / चिण्वद्भावाढद्धिरिति // लुटि भू ता इति स्थिते चिण्वत्त्वात् 'अचोऽणिति' इति वृद्धिरित्यर्थः / इडागमश्चेत्यपि बोध्यम् / तत्फलन्तु वक्ष्यते / तथा दाधातोर्लटि 'आतो युक् चिण्कृतोः' इति युक् / तथा लुटि घानिध्यते इत्यत्र 'होहन्तेणिनेषु' इति घत्वं शमेहे तुमण्ण्यन्ताल्लुटि शामिता, शमितत्यत्र 'चिण्णमुलोः' इति दीर्घः / तथा अनेनैवात्र इटि कृते तस्य आभीयत्वेनासिद्धत्वात् अनिटीति निषेधाभावात् णिलोपः / तथा भाविष्यते इत्यत्र भू स्य इति स्थिते परमपि वलादिलक्षणं इटं बाधित्वा नित्यत्वादनेन इट् / वल्निमित्ते इटि कृते अकृते च चिण्वदिट: प्रवृत्त्या कृताकृतप्रसङ्गित्वात् / वलादिलक्षणस्त्विट् न नित्यः / चिण्वदिटि कृते वलादित्वस्य विहतत्वेन वलादिलक्षणस्य इटः अप्रवृतेः / नित्यश्चायमित्यस्य चिण्वदिडिति शेषः / वल्निमित्त इत्यनन्तरं इडनित्य इति शेषः / अनित्यत्वे हेतुः / विघातीति // चिण्वदिटो वलादिनिमित्तविघातकत्वादित्यर्थः / एवञ्च सेटकत्वेऽप्यनेनैव इट् / एतदभावपक्षे तु सेटकत्वे वलादिलक्षण इडिति बोध्यम्। तदाह / भवितेति // चिण्वदिडभावपक्षे वलादिलक्षण इडिति भावः / चिण भावकर्मणोः // च्लेरिति // 'च्लेस्सिच्' इत्यतस्तदनुवृत्तरिति भावः / तशब्दे परे इति // 'चिण ते पदः' इत्यतस्तदनुवृत्तरिति भावः / अभावीति // च्लोश्चणि कृते 'चिणो लुक्' इति तशब्दस्य लोपः / चिण्विधौ तशब्दे किम् / अभाविषाताम् / अथ अनुपूर्वात् भूधातोरुपभोगार्थकात्सकर्मकेभ्यः कर्मणि लकारे विशेषमाह / तिङोक्तत्वादिति // कर्तुस्त्वनभिहितत्वात् तृतीयैवेति भावः / तदाह / अनुभूयते आनन्दश्चेत्रेण त्वया मया चौत // इहानन्दस्य तिङभिहितत्वात् प्रथमेति भावः / युष्मदस्मदुपात्तयोः कोंस्त्वनभिहितत्वात् तृतीया / अनुभूयते इति // सुखदुःख इति शेषः। अनुभूयन्ते इति // सुखानीति शषः / णिलोपः इति // भूधातारें वृद्धी आवादश भावि इति ण्यन्तात् कमणि लटम्तादेश याक णिलोप इत्यर्थः / भावयामासे इति // प्रथमपुरुषकवचने उत्तमपुरुषैकवचने च रूपम् / इहति // भावयामासे इत्यत्र For Private And Personal Use Only