________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 431 संख्यानपेक्षत्वादनभिहिते कर्तरि तृतीया। त्वया मया अन्यैश्च भूयते / बभूवे / 2757 / स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झन __ ग्रहदृशां वा चिण्वदिट् च / (6-4-62) उपदेशे योऽच् तदन्तानां हनादीनां च चिणीवाङ्गकार्य वा स्यात्स्यादिषु परेषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च / अयमिट चिण्वद्भावसन्नियोगशिष्टत्वात्तदभावे न / इहार्धधातुके इत्यधिकृतं सीयुटो विशेषणं, नेतरेषामव्यभिचारात् / चिण्वद्भावाद्वृद्धिः / नित्यश्चायं वल्निमित्तो विघाती / भावि व्यः / तत्र द्वित्वबहुत्वयोबिहुवचननियमे सति तयोरविषये एकवचनमिति लभ्यते इति भाष्ये स्पष्टम् / एवञ्च एकवचनस्य एकत्वमुत्सृज्य द्विबहुवचनान्यविषये विहितत्वेन औत्सर्गिकतया एकत्वसङ्ख्यानपेक्षत्वात् भावलकारस्य असत्त्वरूपभाववाचित्वेऽप्येकवचनमेवेति भावः / अनभिहिते इति // भावलकारे कर्तुस्तिवाच्यत्वाभावेन अनभिहितत्वात्तृतीयेत्यर्थः / त्वया मयेति // त्वत्कर्तृकं, मत्कर्तृकम् , अन्यकर्तृकं, भावनमित्यर्थः / स्यसिच्॥अच्हन ग्रह दृश् एषान्द्वन्द्वात् षष्टी / उपदेश इत्यच एव विशेषणम् / नेतरेषाम् / अव्यभिचारात् / तदाह / उपदेशे योऽजिति // अजित्यस्य उपदेशान्वयित्वेऽपि सौत्रः समासः / अजिति लुप्तषष्ठीकम् / वा चिण्वदिति सप्तम्यन्ताद्वतिः / स्यसिच्सीयुट्तासिध्वित्युपमेयतस्सप्तमीदर्शनात् / तदाह / चिणीवेति॥ अङ्गकार्यमिति // अङ्गस्येत्यधिकृतत्वादिति भावः / भावकर्मवाचिषु स्यादिध्विति नार्थः / सीयुटो लिङागमतया भावकर्मवाचित्वेऽपि स्यसिच्तासीनां भावकर्मवाचित्वाभावात् / नापि भावकर्मवाचिनि प्रत्यये परे स्यादयस्तेष्वित्यर्थः। स्यसिच्तासीनां भावकर्मवाचिप्रत्ययपरत्वसम्भवेऽपि सीयुटस्तदसम्भवात् / सीयुडागमविशिष्टस्यैव लिङो भावकर्मवाचितया केवलसीयुटो भावकर्मवाचिप्रत्ययपरकत्वमास्त। अतो विषयसप्तमीति मत्वा आह / भा. वकर्मणोर्गम्यमानयोरिति // इड्विधौ स्यसिसीयुट्तासिषु, इति सप्तमी षष्ठ्या विपरिणम्यते इति मत्वा आह / स्यादीनामिडागमश्चेति // अत्र अज्झनग्रहदृशां स्यादीनाञ्च न यथासवयम् / व्याख्यानात् / स्यादिषु परेषु अगस्य इडिति नार्थः / 'आर्धधातुकस्येड्डलादेः' इत्यत्र 'आर्धधातुके' इति योगं विभज्य यावानिट् स आर्धधातुकस्यैवेति भाष्ये उक्तत्वात् णिचि यदङ्गाधिकारविहितं कार्यन्तस्यैवात्रातिदेशः नतु चिणि दृष्टमात्रस्य / तेन घानिष्यते इत्यत्र 'हनो वध लिडि, लुडि च' इति चिणि दृष्टो वधादेशश्चिण्वदिति नातिदृश्यते / तस्य द्वैतीयीकत्वेन अङ्गाधिकारविहितत्वाभावात् / तथा अयिष्यते इत्यत्र इणो गादेशो न। अध्यायिष्यते इत्यत्र इङो गाङादेशो न / द्वैतीयीकत्वात् चिण्वत्त्वाभावे अयमिट नेत्याह / अयमिडिति // सेटकस्य वलादित्वलक्षण इट तु स्यादेवेति भावः / ननु भूयेतेति विधिलिङि चिण्वत्त्वं इट् च स्यातामित्यत आह / इहार्धधातुके इति // नेतरेषामिति // स्यसिच तासीनां न विशेषणमित्यर्थः / अव्यभिचारादिति // स्यसिच्तासीनां सर्वत्रार्धधातुकत्वनि For Private And Personal Use Only