SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 430 सिद्धान्तकौमुदीसहिता परस्मैपद युष्मदस्मद्भ्यां सामानाधिकरण्याभावात्प्रथमपुरुषः। तिङ्काच्यभावनाया असत्त्वरूपत्वेन द्वित्वाद्यप्रतीतेन द्विवचनादि / किं त्वेकवचनमेव / तस्यौत्सर्गिकत्वेन मिति सिद्धान्तात् / एवञ्च फलोत्पत्त्यनुकूलव्यापारात्मिका क्रिया धात्वर्थ इति सिद्धम् / एतेन क्रियावाची धातुः धातुवाच्या क्रियेत्यन्योन्याश्रयोऽपि निरस्तः / उत्पत्त्यनुकूलव्यापारस्यैव क्रियात्वात् / तदुक्तम् / व्यापारो भावना / सैवोत्पादना सैव क्रियेति / ननु उत्पत्त्यनुकूलव्यापारस्यैव सर्वत्र धातुवाच्यत्वे सर्वेषां धातूनामेकार्थत्वापत्तिः / विक्लित्त्यादितत्तत्फलोत्पत्त्यनुकूलव्यापारार्थकत्वन्तु न सम्भवति / एकैकस्य धातोर्विक्लित्त्यादितत्तत्फलांशे तदनुकूलव्यापारात्मकव्यापारसामान्ये च वाचकत्वानुपपत्तेरित्यत आह / सा च धातुत्वेन सकलधातुवाच्येति // पच्यादयो धातुत्वेन रूपेण उत्पत्त्यनुकूलव्यापारात्मिकां क्रियामाहुः / पचित्वादिविशेषरूपेण तु विक्लित्त्यादितत्तत्फलांशमाहुः। तथाच वाचकताव. च्छेदकभेदाद्विक्लित्त्यादिफलविशेषस्य क्रियासामान्यस्य च वाच्यता सङ्गच्छते इति भावः / तथाच भहिराह / 'विभज्य सेनां परमार्थकर्मा सेनापतींश्चापि पुरन्दरोऽथ / नियोजयामास स शत्रुसैन्ये करोतिरर्थेष्विव सर्वधातून् // ' इति / अस्तिभवतिविद्यतीनामपि सत्तानुकूलव्यापार एवार्थः / तत्र सत्ता आत्मभरणम् / तदनुकूलव्यापारस्तु जायते अस्ति विपरि. णमते, वर्धते, अपक्षीयते, विनश्यति, इति वार्ष्यायणिप्रणीतषड्भावविकारेष्वन्यतमो यथायथं ज्ञेयः / भूवादिसूत्रे भाष्ये स्पष्टमेतत् / प्रपञ्चितञ्च मञ्जूषायामित्यलम् / ननु उत्पादनात्म. कक्रियारूपस्य भावस्य धातुवाच्यत्वे लः कर्मणि च भावे च इति भावे कथं लकारविधिः / अनन्यलभ्यस्यैव शब्दार्थत्वादित्यत आह / भावार्थकलकारेणानूद्यते इति // द्वौ त्रयः इत्यादौ द्विवचनबहुवचनवदिति भावः / युष्मदस्मद्भयामिति // युष्मदि अस्मदीति च तिड्समानाधिकरणे उपपदे मध्यमोत्तमपुरुषौ विहितौ / युष्मदस्मदोस्तिसामानाधिकरण्यञ्च तिङ्वाच्यकारकवाचित्वमेव / लकारे तु आस्यते त्वया आस्यते मया इत्यादौ भाव एव लकारादेस्तिवाच्यः / नतु युष्मदस्मदौँ / अतो न मध्यमोत्तमावित्यर्थः / कर्मलकारे तु त्वं वन्द्यसे अहं वन्ये इत्यादी लकारस्य युष्मदस्मदोश्च सामानाधिकरण्यसम्भवात्पुरुषत्रयमपि यथायथमुदाहरिष्यते / तिङ्वाच्येति // सत्त्वं द्रव्यं लिङ्गसङ्खयान्वययोग्यम् / तिङ्वाच्या या भावना क्रिया सा असत्त्वरूपा लिङ्गसङ्ख्यान्वयायोग्या / शब्दशक्तिस्वभावात् / ततश्च तस्याः तिङ्वाच्यभावनायां द्वित्वबहुत्वयोरप्रतीतेः युवाभ्यां युष्मद्भिर्वा आस्यते इत्यादौ न द्विवचन बहुवचनश्चेत्यर्थः / तिवाच्येत्यनेन कृद्वाच्यायाः क्रियायाः लिङ्गसङ्ख्यान्वयित्वात्मकं सत्त्वरूपत्वमस्तीत्युक्तम्भवति / तद्यथा / पाको पाकाः इत्यादि / तदुक्तम् / 'सार्वधातुके यक्' इति सूत्रे भाष्ये 'कृदभिहितो भावो द्रव्यवत्प्रकाशते' इति द्रव्यवत् लिङ्गसङ्ख्यान्वयं लभते इत्यर्थः / शब्दशक्तिस्वभावादिति भावः / ननु तिङ्वाच्यभावनाया असत्त्वरूपतया द्विबहुवचनाभावे आस्यते इत्यादौ एकवचनञ्च न स्यादित्यत आह / किन्त्वेकवचनमेवेति // तिङ्वाच्यभावलकारस्येति शेषः / तस्येति // कयोर्द्विवचनैकवचन' 'बहुषु बहुवचनम्' इति सूत्रन्यासं भत्ता एकवचनद्विबहुवचनेषु द्विबहुवचन इति सूत्रन्यासः कर्त For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy