________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 428 सिद्धान्तकौमुदीसहिता परस्मैपद दमयते / आयामयते / आयासयते / परिमोहयते / रोचयते / नर्तयते / वादयते / वासयते / 'धेट उपसङ्ख्यानम्' (वा 962) / धापयेते शिशुमेकं समीची' / अक–भिप्राये ‘शेषात्—' (सू 2159) इति परस्मैपदं स्यादेव / वत्सान्पाययति पयः / 'दमयन्ती कमनीयतामदम्' / भिक्षां वासयति / ‘वा क्यषः' (2669) लोहितायति-लोहितायते / “द्युझ्यो लुङि' (सू 2345) / अद्युतत्-अद्योतिष्ट / 'वृद्भयः स्यसनोः' (2347) वय॑ति / वर्तिष्यते / विवृत्सति / विवर्तिषते / 'लुटि च क्लप:' (सू 2351) / कल्ला / कल्तासि / कल्पितासे / कल्प्स्यति / कल्पिष्यते-कल्प्स्यते / चिक्लप्सति-चिकल्पिषते-चिक्लप्सते / इति तिङन्तपरस्मैपदप्रकरणम् / ऽपवादो युक् / दमयते इति // ‘जनीजुनसुरोऽमन्ताश्च' इति मित्त्वाद्भवः / ननु दिवादौ दमिस्सकर्मक इत्युक्तम् / अतः कथमिह 'अणावकर्मकात्' इति प्राप्तिरिति चेत् दमेः परस्मैपदनिषेधादेव दमिरकर्मकोऽपि / अतो दमिस्सकर्मक इत्यस्य न विरोधः / आयामयते इति // ‘यमोऽपरिवेषणे' इति मित्त्वनिषेधान्न ह्रस्वः। वासयते इति // ‘वस निवासे' इति भौवादिकस्यैवात्र ग्रहणम् / नतु 'वस आच्छादने' इत्यादादिकस्यापि / तस्य सकर्मकत्वादेवा. प्राप्तेः / लुग्विकरणालुग्विकरणयारलुग्विकरणस्यैव ग्रहणमित्युक्तेश्च / धेट उपसङ्ख्यानमिति // परस्मैपदनिषेधस्येति शेषः / धापयेते शिशुमिति मन्त्रः / ननु 'वत्सान् पाययति पयः'। 'दमयन्ती कमनीयतामदम्' / भिक्षां वासयतीति च कथम्। 'न पादम्याङ्यस' इति धेटः' इति च परस्मैपदस्य निषेधादित्यत आह / अकत्रभिप्राये इति // 'अनन्तरस्य' इति न्यायेन 'निगरणचलनार्थेभ्यश्च, अणावकर्मकात्' इति सूत्रद्वयप्राप्तस्यैव 'न पादम्याङयमाङयस' इति 'धेट उपसङ्ख्यानम्' इति च निषेध इति भावः / ‘वा क्यषः' इत्यादि प्राग्व्याख्यातमिति सूत्रक्रमेण पुनरुपात्तम् // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां पदव्यवस्था समाप्ता / For Private And Personal Use Only