________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 427 निगारयति / आशयति / भोजयति / चलयति / कम्पयति / 'अदेः प्रतिषेधः' (वा 959) / आदयते देवदत्तेन / ‘गतिबुद्धि-' (सू 540) इति कर्मत्वम् ‘आदिखाद्योर्न' (वा 1109) इति प्रतिषिद्धम् / 'निगरणचलन-' (सू 2753) इति सूत्रेण प्राप्तस्यैवायं निषेधः / शेषादित्यकर्त्रभिप्राये परस्मेपदं स्यादेव / आदयत्यन्नं वटुना।। 2754 / अणावकर्मकाच्चित्तवत्कर्तृकात् / (1-3-88) ण्यन्तात्परस्मैपदं स्यात् / शेते कृष्णस्तं गोपी शाययति / 2755 / न पादम्याङयमाङयसपरिमुह रुचिनृतिवदवसः / (1-3-89) एभ्यो ण्यन्तेभ्यः परस्मैपदं न / पिबतिनिगरणार्थः / इतरे चित्तवत्कर्तृकाकर्मकाः / नृतिश्चलनार्थोऽपि / तेन सूत्रद्वयेन प्राप्तिः / पाययते / इति व्याख्येयमिति प्रौढमनोरमायां स्थितम् / वस्तुतस्तु चक्षुषोर्मुखचन्द्रिकाकर्मकपानात्मकाचमनासम्भवादाचामिरादरे लाक्षणिकः / अतो निगरणार्थकत्वाभावान्न परस्मैपदम् / नचैवं सति 'प्रत्यवसानार्थकत्वाभावाच्चक्षुषोः ‘गतिबुद्धि' इति कर्मत्वन्न स्यादिति शङ्कयम् / न ह्याचामिरत्र केवले आदरे वर्तते / किन्तु दर्शनपूर्वकादरे वर्तते / सादरज्ञाने लाक्षणिक इति यावत् / ततश्च बुद्ध्यर्थकत्वादाचामेः चक्षुषोः कर्मत्वनिर्बाधमित्यादि शब्देन्दुशेखर प्रपाञ्चतम् / अदेः प्रतिषेधः इति // अदेय॑न्तात् निगरणार्थकतया प्राप्तस्य परस्मैपदस्य प्रतिषेधो वक्तव्य इत्यर्थः / आदयते देवदत्तेनेत्यत्र अदेः प्रत्यवसानार्थत्वात् प्रयोज्यकर्तुर्देवदत्तस्य कर्मत्वमाशङ्कय आह / गतिबुद्धीति // नन्वादयत्यन्नं वटुनेति कथम् / निगरणार्थकतया प्राप्तस्य परस्मैपदस्य अदेः प्रतिषेधादित्यत आह / निगरणचलनेति सूत्रेण प्राप्तस्यैवायनिषेधः इति // नतु शेषात्कर्तरि इति प्राप्तस्येत्येवकारार्थः / 'अनन्तरस्य' इति न्यायादिति भावः / अणावकर्मकात् // ण्यन्तादिति शेषपूरणम् / रित्यनुवृत्तेरिति भावः। अणौ यो धातुरकर्मकः चित्तवस्कर्तृकश्च तस्मात् ण्यन्तात्परस्मैपदमिति यावत् / चित्तवत्कर्तृकादिति किम् / ब्राहयः शुष्यन्ति तान् शोषयते / अकर्मकात्किम् / कटङ्करोति / तं प्रयुङ्क्ते। कटङ्कारयते। न पादम्याङयम्॥ पा दमि आउथम् आङयस परिमुह रुचि नृति वद वस् एषां समारारद्वन्द्वात्पञ्चमी। प्राप्तस्य निषेध्यत्वात् प्राप्तिमुपपादयति / पिबतिर्निगरणार्थः इति // ततश्च 'निगरणचलनार्थेभ्यः' इति प्राप्तिरिति मावः / इतरे इति // दम्यादयः अणौ चित्तवत्कर्तृका अकर्मकाश्चेत्यर्थः / ततश्च ‘अगावकर्मकाच्चित्तवत्कर्तृकात्' इति प्राप्तिरिति भावः। नृतिरिति // नृतिश्चलनार्थकः / अणा चित्तवत्कर्तृकः अकर्मकश्चत्यर्थः / सूत्रद्वयेनेति // 'अणावकर्मकात्' इति ‘निगरणचलनार्थेभ्यश्च' इति च सूत्रद्वयेनेत्यर्थः / पाययते इति // 'शाच्छासाह्वाव्यावेपां युक्' इति पुको For Private And Personal Use Only