________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 422 सिद्धान्तकौमुदीसहिता [आत्मनेपद 2740 / मिथ्योपपदात्कृञोऽभ्यासे / (1-3-71) ‘णे:' इत्येव। पदं मिथ्या कारयते / स्वरादिदुष्टमसकृदुञ्चारयतीत्यर्थः / 'मिथ्योपपदात् ' किम् / पदं सुष्टु कारयति / 'अभ्यासे' किम् / सकृत्पदं मिथ्या कारयति / 'स्वरितभित: कर्वभिप्राये क्रियाफले' (सू 2158) / यजते / सुनुते / 'कर्मभिप्राये' किम् / ऋत्विजो यजन्ति / सुन्वन्ति / . 2741 / अपाहदः / (1-3-73) न्यायमपवदते / कञभिप्राये इत्येव / अपवदति / ‘णिचश्च' (सू 2564) / कारयते / 2742 / समुदाझ्यो यमोऽग्रन्थे / (1-3-75) 'अग्रन्थे' इति च्छेदः / ब्रीहीन संयच्छते / भारमुद्यच्छते / वस्त्रमायच्छते / * अग्रन्थे' किम् / उद्यच्छति वेदम् / अधिगन्तुमुद्यमं करोतीत्यर्थः / कभिप्राये इत्येव / ब्रीहीन संयच्छति / 2743 / अनुपसर्गाज्ज्ञः / (1-3-76) ___ गां जानीते / 'अनुपसर्गात्' किम् / “स्वर्ग लोकं न प्रजानाति" / कथं तर्हि भट्टिः–'इत्थं नृपः पूर्वमवालुलोचे ततोऽनुजज्ञे गमनं सुतस्य' इति / कर्मणि लिट् / नृपेणेति विपरिणामः / पदात् // अभ्यासवृत्तमिथ्याशब्दोपपदकात् कृत्रः आत्मनेपदमित्यर्थः / इत ऊर्ध्वं रिति निवृत्तम् / अपाद्वदः // अपपूर्वाद्वदधातोरात्मनेपदमित्यर्थः / न्यायमपवदते इति // वदनेन निरस्यतीत्यर्थः / किमिह वचनम्न कुर्यान्नास्ति वचनस्यातिभारः' इति न्यायात् / समुदा भयो / सम् उत् आङ् एतत्पूर्वात् अग्रन्थविषयकात् यमेरात्मनेपदमित्यर्थः / व्रीहीन् सं. यच्छते इति // सङ्ग्रहातीत्यर्थः / भारमुद्यच्छते इति // उद्गृह्णातीत्यर्थः / वस्त्रमायच्छते इति // कट्यादौ निबनातीत्यर्थः / कर्वभिप्राये इत्येवेति // वाहीन् संयच्छतीति // परार्थ सङ्ग्रहातीत्यर्थः / 'आङो यमहनः' इत्येव सिद्धे आङ्ग्रहणं सकर्मकार्थम् / तस्य अकर्मकादेव प्रवृत्तेरिति बोध्यम् / अनुपसर्गाज्ज्ञः // अनुपसर्गात् ज्ञाधातोरात्मनेपदमित्यर्थः / 'अकर्मकाच्च' इत्येव सिद्धे सकर्मकार्थमिदम् / तदाह / गाानीते इति // अनुपूर्वकस्य अनुमत्यर्थकस्य ज्ञाधातोरुपसर्गपूर्वकतया प्रकृतसूत्रस्याप्रवृत्तेः सकर्मकतया 'अकर्मकाच्च' इत्यस्याप्यप्रवृत्तेः। अनुजज्ञे इति // कथमात्मनेपदमित्यर्थः / समाधत्ते / कमणि लिडिति // तथाच 'भावकर्मणोः' इत्यात्मनेपदमिति भावः / सुतस्य गमनमनुज्ञातमित्यर्थः फलति / नन्वेवं सति नृप इति प्रथमान्तस्य कथमिहान्वय इत्यत आह / नृपेणेति विपरिणामः इति // अवालुलोचे For Private And Personal Use Only