________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आत्मन सिद्धान्तकौमुदीसहिता [आत्मनेपद 2735 / प्रोपाभ्यां युजेरयज्ञपात्रेषु / (1-3-64) प्रयुङ्क्ते / उपयुङ्क्ते / 'स्वराद्यन्तोपसर्गादिति वक्तव्यम्' (वा 939) / उद्युङ्क्ते / नियुङ्क्ते / 'अयज्ञपात्रेषु' किम् / द्वन्द्व न्यश्चि पात्राणि प्रयुनक्ति / 2736 / समः क्ष्णुवः / (1-3-65) संक्ष्णुते शस्त्रम् / 2737 / भुजोऽनवने / (1-3-66) ओदनं भुङ्क्ते / अभ्यवहरतीत्यर्थः / 'बुभुजे पृथिवीपाल: पृथिवीमेव केवलाम्' / 'वृद्धो जनो दुःखशतानि भुङ्क्ते' / इह उपभोगो भुजेरर्थः / 'अनवने' किम् / महीं भुनक्ति / 2738 / णेरणौ यत्कर्म णौ चेत्सकर्ताऽनाध्याने / (1-3-67) ण्यन्तादात्मनेपदं स्यादणौ या क्रिया सैव चेण्ण्यन्तेनोच्यते / अणौ म्रियते इत्यादावात्मनेपदन्न लभ्येतेत्यत आह / वाक्यभेदेनेति // 'शदेः शितः' ‘म्रियतेलुंङ्लिडोश्च' इति एकं वाक्यम् / शिद्भाविनः शदेरात्मनेपदं स्यात् मृडो लुप्रकृतिभूतात् शित्प्रकृतिभूताश्चात्मनेपदं स्यात् नान्यत्रेत्यर्थः। तेन शीयते म्रियते ममारेत्यादि सिद्ध्यति। सनो नेत्यपरं वाक्यम्। म्रियतेश्च सन्नन्तानात्मनेपदमित्यपरम्। तेन शिशत्सति, मुमूर्षति, इत्यादौ नात्मनेपदमित्यर्थः।प्रोपाभ्यां॥आत्मनेपदमिति शेषः। स्वरेति॥ स्वरौ अचौ आद्यन्तौ यस्य सः स्वराद्यन्तः। तथाभूतोपसर्गात्परत्व एव युजेरात्मनेपदमित्यर्थः / द्वन्द्वमिति // द्वन्द्वं द्विशः न्यञ्चि अधोबिलानीत्यर्थः / समाक्ष्णुवः॥ आत्मनेपदम् इति शेषः। 'समो गम्यच्छिभ्याम्' इत्यत्रैव समो गम्युच्छिष्णुवः इति न सूत्रितम् / तथा सति अकर्मकादित्यनुवृत्त्या सकर्मकान स्यात् / तत्सूचयन्नुदाहरति। संक्ष्णुते शस्त्रमिति // तीक्ष्णीकरोतीत्यर्थः। भुजोऽनवने // अवनं रक्षणम्। ततोऽन्यत्र भुजेरात्मनेपदमित्यर्थः / ननु ‘भुज पालनाभ्यवहारयोः' इत्ति धातुपाठे स्थितम् / तत्र बुभुजे पृथिवीपालः पृथिवीमित्यत्र न पालनमर्थः / तथा सति अनवने इति पर्युदासादात्मनेपदायोगात् / नाप्यभ्यवहरणम् , असम्भवात् / नहि पृथिव्या अभ्यवहरणं सम्भवति / तथा 'वृद्धो जनो दुःखशतानि भुक्ते' इत्यपि न युज्यते / दुःखशतानाम्पालनस्य अभ्यवहरणस्य चासम्भवात् / तत्राह / इह उपभोगो भुजेरर्थः इति // धातूनामनेकार्थकत्वादिति भावः / महीं भुनक्तीति // रक्षतीत्यर्थः / अत्र रौधादिकस्यैव ‘भुज पालनाभ्यवहारयोः' इत्यस्य ग्रहणम् / नतु 'भुजो कौटिल्ये' इति तौदादिकस्यापीति भाष्यम् / भुजति वासः / कुटिली. भवतीत्यर्थः / णेरणौ // इह चत्वार्यवान्तरवाक्यानि रिति प्रथमं वाक्यम् / प्रत्ययग्रहणपरिभाषया रिति तदन्तग्रहणम् / आत्मनेपदमित्यधिकृतम् / तदाह / ण्यन्तादात्मनेपदं For Private And Personal Use Only