________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [आत्मनेपद 2729 / उपाद्यमः स्वकरणे / (1-3-56) स्वकरणं स्वीकारः / भार्यामुपयच्छते / 2730 / विभाषोपयमने / (1-2-16) यम: सिच्किद्वा स्याद्विवाहे / रामः सीतामुपायत-उपायंस्त वा / उदवोढेत्यर्थः / गन्धनाङ्गे उपयमे तु पूर्वविप्रतिषेधान्नित्यं कित्त्वम् / 2731 / ज्ञाश्रुस्मृदृशां सनः। (1-3-57) सन्नन्तानामेषां प्राग्वत् / धर्म जिज्ञासते / शुश्रूषते / सुस्मूर्षते / दिदृक्षते। 2732 / नानोर्जः / (1-3-58) न त्वव्यवहितत्वमिति भावः। तेनेति // षष्ठ्याश्रयणेनेत्यर्थः / सूत्रद्वयमिति // 'समस्तृतीयायुक्तात्' इति पूर्वसूत्रस्थस्य षष्ठ्यन्तस्यैव ‘दाणश्च' इति सूत्रेऽप्यनुवृत्तरिति भावः / उपा. द्यमः // आत्मनेपदमिति शेषः / ननु स्वं वस्त्रमुत्पादयतीत्यर्थे वस्त्रमुपयच्छतीत्यत्राप्यात्मनेपदं स्यादित्यत आह / स्वकरणं स्वीकारः इति // अस्वस्य सतः स्वत्वेन परिग्रहः स्व. करणशब्देन विवक्षित इत्यर्थः / च्चिप्रत्ययस्तु वैकल्पिकः / ‘समर्थानां प्रथमाद्वा' इत्युक्तेरिति भाष्ये स्पष्टम् / भार्यामुपयच्छते इति // अन्यदीयाङ्कन्याम्भार्यात्वेन परिगृह्णातीत्यर्थः। वि. भाषोपयमने // ‘यमो गन्धने' इत्यतो यम इति ‘हनस्सिच्' इत्यतस्सिजिति ‘असंयोगात्' इत्यतः किदिति चानुवर्तते / तदाह / यमः सिच्किद्वा स्याद्विवाहे इति // उपयमशब्दो विवाहे वर्तते इति भावः / रामः सीतामुपायतेति // भार्यात्वेन स्वीकृतवानि. त्यर्थः। सिचः कित्त्वपक्षे 'अनुदात्तोपदेश' इति मकारलापे 'हस्वादङ्गात्' इति सिचो लोपः / उदवोढेति // भार्यात्वेन परिग्रहः उद्वाहः / गन्धनाङ्गे उपयमे त्विति // हिंसापूर्वके विवाहे त्वित्यर्थः। राक्षसविवाहे विति यावत्। 'हत्वा भित्वा च शीर्षाणि रुदती रुदतो हरेत। स राक्षसो विवाहः' इति स्मृतेः / नित्यङ्कित्त्वमिति // ‘यमोऽगन्धने' इति पूर्वसूत्रेणेति शेषः / यदि गन्धनाङ्गकेऽप्युपयमने परत्वादिय विभाषा स्यात् तर्हि एषा प्राप्तविभाषा स्यात् / 'ततश्च 'नवेति विभाषा' इत्यत्र भाष्ये अप्राप्तविभाषासु अस्याः परिगणनं विरुद्ध्येत / अतः पूर्वविप्रतिषेध आश्रयणीय इति भावः / ज्ञाश्रु // प्राग्वदिति // आत्मनेपदमित्यर्थः / यद्यपि 'अपहवे ज्ञः अकर्मकाच, सम्प्रतिभ्यामनाध्याने' इति सूत्रे अर्तिश्रुटशिभ्यश्च' इति वार्तिकेन च ज्ञादिभ्यः आत्मनेपदे कृते 'पूर्ववत्सनः' इत्यात्मनेपदं सिद्धम् / तथाप्यपह्नवाद्यभावेऽप्यात्मनेपदार्थ ज्ञाश्रुदृशीनामिह ग्रहणमिति मत्वोदाहरति / धर्म जिज्ञासते इति // ज्ञातुमिच्छती. त्यर्थः / शुश्रूषते इति // ‘अज्झनगमां सनि' इति दीर्घः / ‘इको झल्' इति सनः कित्त्वम् / 'श्रयुकः किति' इति इण्णिषेधः / सुस्मूर्षते इति // स्मृधातोस्सनि 'अज्झन' इति दीर्घ 'उदोष्ठ्यपूर्वस्य' इत्युत्त्वे रपरत्वे 'हलि च' इति दीर्घः / नानोर्शः // अनुपू. For Private And Personal Use Only