SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 412 सिद्धान्तकौमुदीसहिता [आत्मनेपद भासमानो ब्रवीतीत्यर्थः / उपसम्भाषा उपसान्त्वनम् / भृत्यानुपवदते / सान्त्वयतीत्यर्थः / ज्ञाने शास्त्रे वदते / यत्ने क्षेत्रे वदते / विमतौ क्षेत्रे विवदन्ते / उपमन्त्रणमुपच्छन्दनम् / उपवदते / प्रार्थयते इत्यर्थः / 2721 / व्यक्तवाचां समुच्चारणे / (1-3-48) मनुष्यादीनां सम्भूयोच्चारणे वदेरात्मनेपदं स्यात् / सम्प्रवदन्ते ब्राह्मणाः / नेह सम्प्रवदन्ति खगाः। 2722 / अनोरकर्मकात् / (1-3-49) व्यक्तवाग्विषयादनुपूर्वादकर्मकाद्वदेरात्मनेपदं स्यात् / अनुवदते कठः कलापस्य / ‘अकर्मकात्' किम् / उक्तमनुवदति / 'व्यक्तवाचाम्' किम् / अनुवदति वीणा। __ 2723 / विभाषा विप्रलापे / (1-3-50) विरुद्धोक्तिरूपे व्यक्तवाचा समुच्चारणे उक्तं वा स्यात् / विप्रवदन्ते-- विप्रवदन्ति वा वैद्याः / 2724 / अवाद्रः / (1-3-51) इति // विषयसप्तम्येषा / भासमानः इति // नवनवयुक्तीरुल्लिखतीत्यर्थः / शास्त्रे वदते इति विषयसप्तमी / व्यवहरतीत्यर्थः / व्यवहारश्च ज्ञानं विना न सम्भवतीति ज्ञानमार्थिकम् / ज्ञात्वा व्यवहरतीति फलितम् / क्षेत्रे विवदन्ते इति // विरुद्धं व्यवहरन्तीत्यर्थः / विरुद्धव्यवहारश्च वैमत्यमूलक इति विमतिरार्थिकी। उपवदते इति // उपपूर्वस्य वदेः प्रार्थनमर्थः। तदाह / प्रार्थयते इत्यर्थः इति // व्यक्तवाचाम् // व्यक्ताः अज्झल्भेदेन स्पष्टोच्चारिताः वाचः शब्दाः येषामिति विग्रहः / समित्येकीभावे / तदाह / मनुष्यादीनामिति / / सम्प्रवदन्ते ब्राह्मणाः इति // सम्भूयोच्चारयन्तीत्यर्थः / अनोरकर्मकात् // व्यक्तवाचामित्यनुवृत्तं विषयषष्ठ्यन्तमाश्रीयते / समुच्चारणे इति निवृत्तम् / तदाह / व्यक्तवाग्विषयादिति // मनुष्यकर्तृकादित्यर्थः / अनुवदते इति // अनु: सादृश्ये / 'तुल्यार्थैरतुलोपमाभ्याम्' इति षष्टी / कठः कलापेन तुल्यं वदतीत्यर्थः / वस्तुतस्तु शेषषष्टीत्येवोचितम् / 'तुल्याथैः' इत्यत्र अतुलोपमाभ्यामिति पर्युदासेन अनव्ययानामेव तुल्यार्थानाङ्ग्रहणात् / अन्यथा चन्द्र इव मुखमित्यादावपि तृतीयाषष्ठ्योरापत्तेरित्यलम् / विभाषा विप्रलापे // 'व्यक्तवाचां समुच्चारणे' इत्यनुवर्तते / विरुद्धोक्तिर्विप्रलापः / तदाह / विरुद्धोक्तिरूपे इति // अवाः // आत्मनेपदमिति शेषः / गृ इत्यस्य प्र इति पञ्चमी / प्रकृतिवदनुकरणमित्यस्यानित्यत्वात् 'ऋत इद्धातोः' इति न भवति / For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy