________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता आत्मनेपद 2713 / आङ उद्गमने / (1-3-40) आक्रमते सूर्यः / उदयते इत्यर्थः / 'ज्योतिरुद्गमने इति वाच्यम्' (वा 921) / नेह / आक्रामति धूमो हर्म्यतलात् / __ 2714 / वेः पादविहरणे / (1-3-41) साधु विक्रमते वाजी / ‘पादविहरणे' किम् / विक्रामति सन्धिः / द्विधा भवति / स्फुटतीत्यर्थः / 2715 / प्रोपाभ्यां समर्थाभ्याम् / (1-3-42) समी तुल्यार्थौ / शकन्ध्वादित्वात्पररूपम् / प्रारम्भेऽनयोस्तुल्यार्थता / प्रक्रमते / उपक्रमते / ‘समर्थाभ्याम्' किम् / प्रक्रामति / गच्छतीत्यर्थः / उपक्रामति / आगच्छतीत्यर्थः / 2716 / अनुपसर्गाहा / (1-3-43) क्रामति-क्रमते / अप्राप्तविभाषेयम् / वृत्त्यादौ तु नित्यमेव / 2717 / अपह्नवे ज्ञः। (1-3-44) शतमपजानीते / अपलपतीत्यर्थः / / 2718 / अकर्मकाच्च / (1-3-45) आङ उद्गमने // आङः परस्मादुद्गमनवृत्तेः क्रमः आत्मनेपदमित्यर्थः / आक्रमते सूर्यः इति // आङ्पूर्वः क्रमिरुद्गमनार्थकः / तदाह। उदयते इत्यर्थः इति // उपसर्गवशादिति भावः / वेः पादविहरणे // पादविहरणं पादविक्षेपः / तद्वृत्तेर्विपूर्वात् क्रमेरात्मनेपदमित्यर्थः / साधु विक्रमते वाजीति // सम्यक्पदानि विक्षिपतीत्यर्थः / प्रोपाभ्यां // क्रम आत्मनेपदमिति शेषः। समौ अर्थों ययोरिति विग्रह इत्याह / समर्थो तुल्यार्थाविति // सवर्णदीर्घमाशङ्कय आह। शकन्ध्वादित्वादिति।। ननु प्रक्रमते इत्यत्र अतिशयितपदविक्षेपार्थप्रतीतेः उपक्रमते इत्यत्र समीपे पदानि विक्षिपतीति प्रतीतेः कथमनयोस्तुल्यार्थकत्वमित्यत आह / प्रारम्भेऽनयोस्तुल्यार्थतेति // तथाच आरम्भार्थकाभ्यामिति फलितमिति भावः / अनुपसर्गाद्वा // क्रम आत्मनेपदमिति शेषः / अप्राप्तविभाषेयमिति // अनुपसर्गात् क्रमेः आत्मनेपदस्य कदाप्यप्राप्तेरिति भावः / वृत्त्यादाविति // वृत्तिसर्गतायनेषु तु पूर्वविप्रतिषेधानित्यमेवेत्यर्थः / अपह्नवे ज्ञः // अपह्नवः अपलापः / तद्वृत्तेर्जाधातोरात्मनेपदमित्यर्थः / अकर्मकाच // ज्ञः आत्मनेपदमिति शेषः / सर्पिषो जानीते इति // अत्र ज्ञा For Private And Personal Use Only