________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 409 2710 / कर्तृस्थे चाशरीरे कर्मणि / (1-3-37) निय: कर्तृस्थे कर्मणि यदात्मनेपदं प्राप्तं तच्छरीरावयवभिन्न एव स्यात् / सूवे शरीरशब्देन तदवयवो लक्ष्यते / क्रोधं विनयते / अपगमयति / तत्फलस्य चित्तप्रसादस्य कर्तृगत्वात् ‘स्वरितजित:-' (सू 2158) इत्येव सिद्धे नियमार्थमिदम् / तेनेह न / गहुं विनयति / कथं तर्हि विगणय्य नयन्ति पौरुषम्' इति / कर्तृगामित्वाविवक्षायां भविष्यति / 2711 / वृत्तिसर्गतायनेषु क्रमः / (1-3-38) . वृत्तिरप्रतिबन्धः / ऋचि क्रमते बुद्धिः / न प्रतिहन्यते इत्यर्थः / सर्ग उत्साहः / अध्ययनाय क्रमते / उत्सहते / क्रमन्तेऽस्मिन् शास्त्राणि / स्फीतानि भवन्तीत्यर्थः / 2712 / उपपराभ्याम् / (1-3.39) वृत्त्यादिष्वाभ्यामेव क्रमे तूपसर्गान्तरपूर्वात् / उपक्रमते / पराक्रमते / नेह संक्रामति / दातुमित्यर्थः / व्यये उदाहरति / शतं विनयते धर्मार्थमिति // अत्र विपूर्वो णी व्ययार्थकः / तदाह / विनियुङ्क्ते इत्यर्थः इति // कर्तृस्थे // नियः इति // कर्मकारके कर्तृस्थे सति णीधातोर्यदात्मनेपदकर्तृगेऽपि फले जित्त्वात् प्राप्तं तत् शरीरावयवभिन्न एव सति कर्मकारके स्यात् / कर्मणः शरीरावयवत्वे तु कर्तृगेऽपि फले परस्मैपदमेवेत्यर्थः / ननु सूत्रे शरीरग्रहणात् कथं शरीरावयवेत्युक्तमित्यत आह / सूत्रे इति // शरीरतादात्म्यापन्नस्यैव कर्तृतया शरीरस्य कर्तृस्थत्वन्न सम्भवति / शरीरावयवानान्तु समवायेन आधारतया तत्सम्भवतीति भावः / ननु क्रोधापगमस्य क्रोधविषयशत्रुगतानिष्टपरिहारफलकत्वात् अित्त्वेऽप्यात्मनेपदाप्राप्तेस्तद्विध्यर्थत्वात्कथमुक्तनियमार्थत्वमस्य सूत्रस्येत्यत आह / तत्फलस्येत्या. दि // गहुं विनयतीति // कर्मणो गडोः शरीरावयवत्वानात्मनेपदमित्यर्थः / कथं तहीति॥ पौरुषस्य कर्मणः शरीरावयवभिन्नतया आत्मनेपदप्रसङ्गादिति भावः / कर्तृगामित्वेति // कर्तृस्थे कर्मणि नियः कर्तृगे फले अित्त्वात् प्राप्तमात्मनेपदं शरीरावयवभिन्न एवेति नियम्यते, नतु विधीयते / अत्र तु फलस्य कर्तृगामित्वं सदपि न विवक्षितम् अतो नात्मनेपदमिति भावः / वृत्तिसर्ग // आत्मनेपदमिति शेषः / तायने उदाहरति / क्रमन्तेऽस्मिन्निति // तायनं वृद्धिः / तदाह / स्फीतानीति // उपपराभ्याम // 'वृत्तिसर्गतायनेषु क्रमः' इत्यनुवर्तते / तेनैव सिद्धे नियमार्थमिदम् / तदाह / आभ्यामेव क्रमेरिति // आत्मनेपदमिति शेषः / S2 For Private And Personal Use Only