________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा ' उपदेशे' इत्युभयान्वयि / ' एकाचः' इति किम् / यङ्लुग्व्यावृत्तिर्यथा स्यात् / स्मरन्ति हि श्तिपा शपाऽनुबन्धेन निर्दिष्टं यद्गणेन च / / यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि / / इति / एतच्चेहैवैकाज्ग्रहणेन ज्ञाप्यते / 'अचः' इत्येवैकत्वविवक्षया तद्वतो ग्रहणे सिद्धे एकग्रहणसामर्थ्यादनेकाच्कोपदेशो व्यावर्त्यते / तेन वधेर्हन्त्युपदेशे एकाचोऽपि न निषेधः / आदेशोपदेशेऽनेकाच्कत्वात् / अनुदात्ताश्चानुपदमेव संग्रहीष्यन्ते / एधांचकृषे / एधांचकाथे / दात्तादित्यनेनान्वेति / तदा यद्यपि नायं दोषः / कृते तुमुन्प्रत्यये उदात्तत्वेऽपि धातूपदेशकाले अनुदात्तत्वेन तत्र इण्णिषेधस्य निर्वाधत्वात् / तथाच एधाञ्चकृषे इत्यादौ इण्णिषेधो न स्यात् / द्वित्वे कृते अनेकाचत्वादित्यत आह / उपदेश इत्युभयान्वयीति // उपदेश इत्येतत् एकाजित्यत्नानुदात्तादित्यत्र चान्वेति / मध्यमणिन्यायादिति भावः / ननु ऊदृदन्तैरित्यादिना परिगणितानामनुदात्तोपदशधातूनामेकाचत्वाव्यभिचारादेकाज्ग्रहणं मास्तु / उपदेशेऽनुदात्तादि. त्येवास्तु / एतावतैव कर्तुं चकृष इत्यादाविग्निषेधसिद्धेरिति पृच्छति / एकाचः किमिति / यङलुग्व्यावृत्तिरिति // यङलुकि चकरितेल्यादौ इण्णिषेधव्यावृत्तये एकाज्ग्रहणमित्यर्थः / ननु कृतेप्येकाज्ग्रहणे कथं यङ्लुग्व्यावृत्तिः / कृते द्वित्वे अनेकाच्त्वेपि धातूपदेशे एकाचत्वादित्यत आह / स्मरन्ति हीति // प्राचीनाचार्या निबदन्तीत्यर्थः / दितपा शपेयादेरुदाहरणानि यङ्लुनिरूपणे स्पष्टीभविष्यन्ति / नन्विह एकाज्ग्रहणाद्यङ्लुकि इण्णिषेधस्य व्यावत्तावपि श्तिवादिनिर्दिष्टानां यङ्लुग्व्यावृत्तिः प्राचीनाचार्यसम्मताऽपि पाणिनेरसम्मतैवेत्यत आह / एतच्चेति // एतत् श्तिपा शपेति श्लोकसिद्धं सर्वमपि, इह सूत्रे एकाज्ग्रहणेनैव एकदेशानुमत्या ज्ञाप्यत इत्यर्थः / ननु हनोवधलुङीति हनधातोर्वधादेशे कृते अवधीदित्यत्र इडागमो न स्यात् / वधादेशे कृते अनेकाच्त्वेऽपि धातूपदेशे हन्तेरेकाच्त्वादित्यत आह / अच इत्येकत्वेत्यादि व्यावर्त्यत इत्यन्तम् // एकाच उपदेशेऽनुदात्तादित्यत्र हि एकग्रहणमपनीयाचइत्युक्तेऽपि एकाच्कादिति लभ्यते / एकवचनोपात्तस्यैकत्वस्य त्यागे प्रमाणाभावात् / न चैवं सति एकत्वविशिष्टादचः परस्येत्येव लभ्येत। नत्येकाच्कादिति बहुव्रीह्यर्थ इति वाच्यम् / अनुदात्तोपदेशपरिगणने शक्ल पचि मुच्यादीनां परिगणनसामर्थ्येन अच इत्यस्य मत्वर्थलक्षणामाश्रित्य एकाज्वतो ग्रहणसंभवात्। तदेवमच इत्यनेनैव एकाचकादिति सिद्धे यदेकग्रहणं करोति तत्सामर्थ्यादुपदेशे सर्वत्र एकाजेव न तु कस्मिंश्चिदप्युपदेशे अनेकाजित्यर्थकल्पनया कदाचिदनेकाकोपदेशधातुावर्तत इत्यर्थः / तेनेति // उपदेशे सर्वत्र एकाजेवेत्यर्थलाभेन हन्त्युपदेशे हनित्यनुदात्तोपदेशे एकाचोऽपि सतो हनिति धातोरादेशस्य वधेः परस्य इण् निषेधो नेत्यर्थः / कुत इत्यत आह / आदे. For Private And Personal Use Only