________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा / 407 गन्धनं हिंसा / उत्कुरुते / सूचयतीत्यर्थः / सूचनं हि प्राणवियोगानुकूलत्वाद्धिसैव / अवक्षेपणं भर्त्सनम् / श्येनो वर्तिकामुदाकुरुने / भर्ल्सयतीत्यर्थः / हरिमुपकुरुते / सेवते / परदारान्प्रकुरुते / तेषु सहसा प्रवर्तते / एधोदकस्योपस्कुरुते / गुणमाधत्ते / गाथाः प्रकुरुते / प्रकथयति / शतं प्रकुरुते / धर्मार्थ विनियुङ्क्ते / 'एषु किम् / कटं करोति / 2706 / अधेः प्रसहने / (1-3-33) प्रसहनं क्षमाभिभवश्च / 'षह मर्षणेऽभिभवे च' इति पाठात् / शत्रुमधिकुरुते / क्षमते इत्यर्थः / अभिभवतीति वा / 2707 / वेः शब्दकर्मणः / (1-3-34) स्वरान्विकुरुते / उच्चारयतीत्यर्थः / ‘शब्दकर्मणः' किम् / चित्तं विकरोति कामः / 2708 / अकर्मकाच्च / (1-3-35) 'वेः कृत्रः' इत्येव / छात्रा: विकुर्वते / विकारं लभन्ते / सेति // गन्ध अर्दने / अर्द हिंसायामित्युक्तेरिति भावः / सूचयतीति // परदोषमाविकरोतीत्यर्थः। नन्वेवं सति कथमस्य गन्धने वृत्तिः / हिंसायाः असत्त्वादित्यत आह / सूचनं हीति // श्येनो वर्तिकामिति // वर्तिका शकुनिविशेषः / साहसिक्ये उदाहरति / परदारान् प्रकुरुते इति // साहसप्रवृत्तिविषयीकरोतीत्यर्थः / सहसा वर्तते साहसिकः / 'ओजस्सहोऽम्भसा वर्तते' इति ठक् / तस्य कर्म असमीक्ष्यकरणं साहसिक्यम् / तदाह / तेषु सहसा प्रवर्तते इति // फलितार्थकथनमिदम् / साहसप्रवृत्तिमानार्थकत्वे द्वितीयानुपपत्तेः / अतः साहसप्रवृत्तिविषयीकरणपर्यन्तानुधावनमिति बोध्यम् / प्रतियत्ने उदाहरति / एधोदकस्योपस्कुरुते इति // एधशब्दः अदन्तः ‘अवोदधौद्मप्रश्रथहिमश्रथाः' इति सूत्रे निपातितः। एधश्च उदकश्चेति समाहारद्वन्द्वः। यद्वा एधस्शब्दस्सकारान्तो नपुंसकलिङ्गः / एधश्च दकञ्चेति विग्रहः दकशब्दः उदकवाची प्रोक्तः प्राज्ञैः / 'जीवनममृतञ्जीवनीयं दकञ्च' इति हलायुधः / 'काष्ठन्दाविन्धनन्त्वेध इध्ममेधस्समित् स्त्रियाम्' इत्यमरः। प्रतियत्नो गुणाधानमित्यभिप्रेत्य आह। गुणमाधत्ते इति // काष्टस्य शोषणादिगुणाधानं / दकस्य तु गन्धद्रव्यसम्पर्कजनितगन्धाधानम् / अधेः प्रसहने // अधेः परस्मात् कृञः प्रसहनवृत्तेरात्मनेपदमित्यर्थः / वेः शब्दकर्मणः // शब्दः कर्मकारकं यस्य तस्मात् कृतो विपूर्वादात्मनेपदमित्यर्थः / अकर्मकाञ्च // वेः कृत्र इत्येवेति // तथाच अकर्मकात् विपूर्वात् कृञ आत्मनेपदमित्यर्थः / वि. कुर्वते इत्येतद्याचष्टे / विकारं लभन्ते इति // लाभे विकारस्य कर्मत्वेऽपि धात्वर्थोपसङ्क For Private And Personal Use Only