________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [आत्मनेपद वहति भारम् / नदी वहति / स्यन्दते इत्यर्थः / जीवति / नृत्यति / प्रसिद्धेर्यथा / मेघो वर्षति / कर्मणोऽविवक्षातो यथा / ‘हितान्न य: संशृणुते स किंप्रभुः'। * उपसर्गादस्यत्यूयोर्वेति वाच्यत्' (वा 920) / ‘अकर्मकात्' इति निवृत्तम् / बन्धं निरस्यति-निरस्यते / समूहति--समूहते / 2702 / उपसर्गाभस्व ऊहतेः / (7-4-23) यादौ किङति / ब्रह्म समुह्यात् / अग्निं समुह्य / 2703 / निसमुपविभ्यो हः / (1-3-30) निह्वयते / 2704 / स्पर्धायामाङः / (1-3-31) कृष्णश्चाणूरमाह्वयते / ‘स्पर्धायाम्' किम् / पुत्रमाह्वयति / 2705 / गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्न प्रकथनोपयोगेषु कृञः / (1-3-32) न्वेति / वहति भारमिति // प्रापयतीत्यर्थः / अत्र सकर्मकत्वमिति भावः / अस्यार्थान्तरे क्वचिदकर्मकत्वमुदाहरति / नदी वहतीति // स्यन्दते इति // प्रस्रवतीत्यर्थः / धात्वर्थोपसङ्ग्रहे उदाहरति / जीवतीति। नृत्यतीति // जीवेः प्राणधारणमर्थः। नृतेस्त्वङ्गविक्षेपः। उभयत्रापि कर्मणो धात्वर्थान्तर्भावान्न सकर्मकत्वमिति ‘सुप आत्मनः' इति सूत्रे भाष्ये स्पष्टम् / मेघो वर्षतीति // वर्षणकर्मणो जलख्य प्रसिद्धत्वादकर्मकत्वम् / हितान्न यः इति // हितात्पुरुषात् यः न संशृणुते स्वहितन्न मन्यते / सः किम्प्रभुः, कुत्सित इत्यर्थः / अत्र स्वहितस्य वस्तुतः कर्मत्वेऽपि तदविवक्षया अकर्मकत्वमिति भावः / एवाञ्चास्मिन्नकर्मकाधिकारे हनि गम्यादीनां सतोऽपि कर्मण: अविवक्षया अकर्मकत्वं सिद्धमिति बोध्यम् / अकर्मकत्वनिर्णयोऽय 'ल: कर्मणि' इत्यादौ उपयुज्यते / उपसर्गादस्यत्यूयोर्वेति // आत्मनेपदमिति शेषः / निवृ. त्तमिति // सोपसर्गयोरस्यत्यूह्योस्सकर्मकत्वनियमादिति भावः / उपसर्गास्व ऊहतेः॥ यादौ किङति इति शेषपूरणम्। 'अयङ् यि क्ङिति' इत्यतः तदनुवृत्तेरिति भावः। ब्रह्म समु. ह्यादिति // ऊह वितर्के, सम्यग्विचारयेदित्यर्थः / अत्र आशीर्लिङि यासुटः कित्त्वेन ऊकारस्य हस्वः / अग्निं समुह्येति // परितस्सम्मृज्येत्यर्थः / लादेशस्य ल्यपः कित्त्वमिति भावः / निसमुपवि // ह्वेञः कृतात्त्वस्य ह्वः इति पञ्चम्यन्तम् / निह्वयते इति // संह्वयते / उपह्वयते / विह्वयते / अकञभिप्रायार्थमिदम् / स्पर्द्धायामाङः / आपूर्वकात् स्पर्धाविषयकात् 'ह्वेनः' आत्मनेपदमित्यर्थः / कृष्णश्चाणूरमाह्वयते इति // स्पर्द्धार्थमाकारयतीत्यर्थः / गन्धनावक्षेपण // आत्मनेपदम् अकर्बभिप्रायेऽपीति शेषः / गन्धनं हिं. For Private And Personal Use Only