________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 404 सिद्धान्तकौमुदीसहिता [आत्मनेपद 2697 / हनः सिच् / (1-2-14) कित्स्यात् / अनुनासिकलोपः / आहत / आहसाताम् / आहसत / ___ 2698 / यमो गन्धने / (1-2-15) सिच्कित्स्यात् / गन्धनं सूचनं परदोषाविष्करणम् / उदायत / गन्धने' किम् / उदायस्त पादम् / आकृष्टवानित्यर्थः / 2699 / समो गम्युच्छिभ्याम् / (1-3-29) * अकर्मकाभ्याम्' इत्येव सङ्गच्छते / 2700 / वा गमः / (1-2-13) गमः परौ झलादी लिङ्सिचौ वा कितौ स्त: / सङ्गसीष्ट-सङ्गंसीष्ट / समगत-समगस्त / समृच्छते / समृच्छिष्यते / ‘अकर्मकाभ्याम्' किम् / ग्रामं सङ्गच्छति ‘विदिप्रच्छिस्वरतीनामुपसंख्यानम्' (वा 918) / वेत्तेरेव ग्रहणम् / संवित्ते / संविदाते / 2701 / वेत्तेर्विभाषा / (7-1-7) विषमविलोचनस्य समीपमेत्य स्वीयमेव वक्षः मल्ल इव वीरावेशादास्फालयाञ्चक्रे इत्यर्थः / तथाच स्वाङ्गकर्मकत्वादात्मनेपदं निर्बाधमिति भावः / लुङि आहन् स् त इति स्थिते। हनः सिच। कित्स्यादिति शेषपूरणम् / 'असंयोगालिटिकत्' इत्यतः तदनुवृत्तेरिति भावः / हनधातोः परस्सिच कित्स्यादिति फलितम् / अनुनासिकलोपः इति / / 'अनुदात्तोपदेश' इति नकारलोप इत्यर्थः। उत् आ यम् स् त इति स्थिते / यमो गन्धने // सिच्कित्स्यादिति शेषपूरणम् / सिचः कित्त्वे मकारस्य अनुदात्तोपदेश इति लोपः / समो गम्युच्छिभ्याम् // आत्मनपदमिति शेषः / अकर्मकाभ्यामित्येवेति // स्वाङ्गकर्मकाच्चेति तु निवृत्तमिति भावः। सङ्गच्छते इति // सङ्गतम्भवतीत्यर्थः / वा गमः // 'इको झल्' इत्यतो झलिति ‘लिङ्सिचावात्मनेपदेषु' इत्यतो लिङ्सचाविति ‘असंयोगालिट्' इत्यतः किदिति चानुवर्तते / तदाह / गमः परावित्यादि।समगतेति // लुङि रूपम्। सिचः कित्त्वपक्षे 'अनुदात्तोपदेश' इति मकारलोपे 'एखादङ्गात्' इति सिचो लुक् / समृच्छते इति // 'ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु' इति तौदादिकस्य रूपम् / अत्र तौदादिकस्य ऋच्छतेरेव ग्रहणं, नतु ऋच्छादेशस्येति सूचयितुं लुडन्तमप्युदाहरति / समृच्छिष्यते इति // विदिप्रच्छिस्वरतीनामिति // सम इत्यनुवर्तते / सम्पूर्वेभ्यो विदिप्रच्छिस्वरतिभ्यः आत्मनेपदमित्यर्थः / वेत्तेरिति // लुग्विकरणस्यैव विदेर्ग्रहण. मित्यर्थः / व्याख्यानादिति भावः / वेत्तेर्विभाषा // ‘झोऽन्तः' इत्यतः झ इत्यनुवर्तते // 'अद For Private And Personal Use Only