________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 'अकर्मकात्' इत्येव / उत्तपते / वितपते / दीप्यते इत्यर्थः / ‘स्वाङ्गकर्मकाञ्चेति वक्तव्यम्' (वा 916) / स्वमङ्गं स्वाङ्गं न तु ‘अद्रवन्-' इति परिभाषितम् / उत्तपते वितपते पाणिम् / नेह / सुवर्णमुत्तपति सन्तापयति-विलापयति वेत्यर्थः / चैत्रो मैत्रस्य पाणिमुत्तपति / सन्तापयतीत्यर्थः / 2695 / आङो यमहनः / (1-3-28) आयच्छते / आहते / अकर्मकात्स्वाङ्गकर्मकादित्येव / नेह / परस्य शिर आहन्ति / कथं तर्हि * आजन्ने विषमविलोचनस्य वक्षः' इति भारविः / 'आहध्वं मा रघूत्तमम्' इति भट्टिश्च / प्रमाद एवायमिति भागवृत्तिः / प्राप्येत्यध्याहारो वा / ल्यब्लोपे पञ्चमीति तु ल्यबन्तं विनैव तदर्थावगतिर्यत्र तद्विषयम् / भेत्तुमित्यादितुमुन्नन्ताध्याहारो वास्तु / समीपमेत्येति वा / 2696 / आत्मनेपदेष्वन्यतरस्याम् / (2-4-44) हनो वधादेशो वा लुङि आत्मनेपदेषु परेषु / आवधिष्ट / आवधिषाताम् / स्वाङ्गकर्मकाच्चेति // उद्विभ्यान्तप इत्यनुवर्तते / चकारादकर्मकसमुच्चयः / स्वाङ्गशब्दोऽत्र यौगिक इत्याह / स्वमङ्गमिति // सुवर्णमुत्तपतीति // अस्वाङ्गकर्मकत्वादकर्मकत्वाभावाच्च नात्मनेपदमिति भावः / स्वाङ्गशब्दोऽत्र न पारिभाषिकः / किन्तु यौगिक इत्यस्य प्रयोजनमाह / चैत्रो मैत्रस्य पाणिमुत्तपतीति / / अत्र अद्रवन्मूर्तिमदित्यादिपरिभाषितस्वाङ्गकर्मकत्वेऽपि स्वकीयाङ्गकर्मकत्याभावानात्मनेपदमिति भावः / आङो यमहनः // आङः परस्मात् यमो हनश्चात्मनेपदमित्यर्थः / आयच्छते इति // रज्जुर्दीघभिवतीत्यर्थः / दीर्घाकरोति पादमिति वा। आहते इति // सोदरमिति शेषः / परस्य शिर आहन्तीति // स्वीयाङ्गकर्मकत्वाभावादकर्मकत्वाभावाच नात्मनेपदम् / कथन्तहीति // स्वीयाङ्गकत्वाभावादकर्मकत्वाभावाच्चात्मनेपदासम्भवादिति भावः / प्राप्येति // विषमविलोचनस्य वक्षः प्राप्य आजन्ने इति रघूत्तमम्प्राप्य माहध्वमिति च प्राप्तिक्रियाम्प्रत्येव विषमविलोचनस्य रघूत्तमस्य च कर्मतया हन्तेरकर्मकत्वादात्मनेपदनिर्बाधमिति भावः / यद्यपि हननक्रियाम्प्रत्यपि तयोरेव वस्तुतः कर्मत्वं तथापि तस्याविवक्षितत्वादकर्मकत्वमेव / 'धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसङ्ग्रहात् / प्रसिद्धराविवक्षातः कर्मणोऽकर्मिका क्रिया' इत्यनुपदमेव वक्ष्यमाणत्वादिति बोध्यम् / ननु प्राप्येत्यध्याहारे प्रासादात्प्रेक्षते इत्यादिवत्पश्चमी स्यादित्यत आह / ल्यब्लोपे इति // ल्यब्लोपे पञ्चमीत्येतत्तु यत्रार्थाद्ध्याहारमाश्रित्य ल्यबन्तार्थावगतिः तद्विषयकम् / अत्र तु ल्यवन्तशब्दाड्या. हारान्नात्र पञ्चमीत्यर्थः / भेत्तुमित्यादीति // एवञ्च ल्यब्लोपपञ्चम्या न प्रसक्तिरिति भावः / 'आजन्ने विषम' इत्यत्र परिहारान्तरमाह / समीपमेत्येति वेति // अध्याहार इति शेषः / For Private And Personal Use Only