________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 401 यद्यपि तङ् प्राप्तस्तथापि ‘सुडभावे नेष्यते' इत्याहुः / गजोऽपकिरति / 'आङि नुप्रच्छ्योः ' (वा 909) / आनुते / आपृच्छते / ‘शप उपालम्भे' (वा 911) / आक्रोशात्स्वरितेतोऽकर्तृगेऽपि फले शपथरूपेऽर्थे आत्मनेपदं वक्तव्यमित्यर्थः / कृष्णाय शपते / 2689 / समवप्रविभ्यः स्थः / (1-3-22) संतिष्ठते / ' स्थाध्वोरिच्च' (सू 2389) / समस्थित / समस्थिषाताम् / समस्थिषत / अवतिष्ठते / प्रतिष्ठते / वितिष्ठते / ‘आडः प्रतिज्ञायामुपसंख्यानम्' (वा 912) / शब्दं नित्यमातिष्ठते / नित्यत्वेन प्रतिजानीते इत्यर्थः / 2690 / प्रकाशनस्थेयाख्ययोश्च / (1-3-23) गोपी कृष्णाय तिष्ठते / आशयं प्रकाशयतीत्यर्थः / 'संशय्य कर्णादिषु तिष्ठते यः' / कर्णादीन्निणेतृत्वेनाश्रयतीत्यर्थः / 2691 / उदोऽनूर्ध्वकर्मणि / (1-3-24) हर्षजीविकाकुलायकरणान्येव विवक्षितानि न त्वालेखनमपि तदा तडेव स्यान्न तु सुट् इत्यत आह। हर्षादिमात्रेत्यादि / तथापीति // आलेखनाभावेऽपीत्यर्थः / नेष्यते इति // किरतेर्हर्षजीविकेत्यात्मनेपदविधौ ससुटकानामेव भाष्ये उदाहरणादिति भावः / भाष्यस्थान्युदाहरणान्यालेखनविषयान्येव भविष्यन्तीत्यखरसं सूचयति / आहुरिति // गजोऽपकिरतीति // खभावाख्यानमत्रेति भावः / ‘आङि नुप्रच्छयोः' इति वार्तिकम् | आनुते इति // सृगाल इति भाध्यम् / सृगालः उत्कण्ठापूर्वकं शब्दङ्करोतीत्यर्थ इति कैयटः / ननु 'शप आक्रोशे' इत्यस्य खरितेत्त्वादेव सिद्धे 'शप उपालम्भने' इत्यात्मनेपदविधिर्व्यर्थ इत्यत आह / आक्रोशार्थादिति ॥'शप आक्रोशे' इति खरितेतः कर्तृगामिन्येव फले आत्मनेपदं प्राप्तम् / अकर्तृगेऽपि फले शपथात्मकनिन्दाविशेषे विद्यमानात् तस्मात् शपधातोरात्मनेपदार्थमिदमित्यर्थः / कृष्णाय शपते इति // “श्लाघ[स्थाशपाम्' इति सम्प्रदानत्वाच्चतुर्थी / समवप्रविभ्यः स्थः॥ स्थः इति पञ्चमी / सम् अव प्र वि एभ्यः परस्मात् स्थाधातोरात्मनेपदमित्यर्थः / सन्तिष्ठते इति // समाप्तम्भवतीत्यर्थः / प्रकाशन // प्रकाशनं स्वाभिप्रायाविष्करणम् / स्थेयः विवादपदनिणेता। तिष्ठति विश्राम्यति विवादपदनिर्णयोऽस्मिनित्यर्थे बाहुलके अधिकरणे “अचोयत्" इति यत् इति व्युत्पत्तेः / 'स्थेयो विवादस्थानस्य निर्णेतरि पुरोहिते' इति मेदिनी / इह तु विवादपदनिर्णेतृत्वेनाध्यवसायो विवक्षितः। आख्या अभिधानम् / प्रकाशनाख्यायां स्थेयाख्यायाञ्च वर्तमानात् स्थाधातोरात्मनेपदमित्यर्थः / प्रकाशने उदाहरति / गोपी कृष्णाय तिष्ठते इति // श्लाघ[ङ्स्थाशपाम् ' इति सम्प्रदानत्वाच्चतुर्थी / स्थेये उदाहरति / संशय्येति॥ कर्णादिष्विति विषयसप्तमी / फलितमाह / कर्णादीनिति // उदोऽनूर्वकर्मणि // ऊर्ध्व 51 For Private And Personal Use Only