________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 398 सिद्धान्तकौमुदीसहिता [आत्मनेपद व्यत्यास्त / व्यतिषीत / व्यतिराते / व्यतिराते / व्यतिराते / व्यतिभाते / व्यतिभाते / व्यतिभाते / व्यतिबभे / 2681 / न गतिहिंसार्थेभ्यः / (1-3-15) व्यतिगच्छन्ति / व्यतिघ्नन्ति / 'प्रतिषेधे हसादीनामुपसंख्यानम्' (वा 898) हसादयो हसप्रकाराः शब्द क्रियाः / व्यतिहसन्ति / व्यतिजल्पन्ति / 'हरतेरप्रतिषेधः' (वा 899) / संप्रहरन्ते राजानः / 2682 / इतरेतरान्योऽन्योपपदाच्च / (1-3-16) 'परस्परोपपदाञ्चेति वक्तव्यम्' (वा 900) / इतरेतरस्यान्योऽन्यस्य परस्परस्य वा व्यतिलुनन्ति / 2683 / नेर्विशः / (1-3-17) निविशते / 2684 / परिव्यवेभ्यः क्रियः / (1-3-18) अकञभिप्रायार्थमिदम् / परिक्रीणीते / विक्रीणीते / अवक्रीणीते / 2685 / विपराभ्यां जेः / (1-3-19) विजयते / पराजयते / त्यसै इति // लोडुत्तमपुरुषैकवचनम् / व्यत्यास्तेति // लङि रूपम् / व्यतिषीतेति // लिङि रूपम् / व्यतिराते इति / लटि प्रथमपुरुषकद्विबहुवचनेषु समानमेव रूपम् / व्यतिभाते इति // भाधातोः रूपम् / व्यतिबभे इति // लिटि रूपम् / न गतिहिंसाथैभ्यः / कर्मव्यतिहारे आत्मनेपदन्नेत्यर्थः। हसादिगणस्य अदर्शनादाह। हसप्रकाराः इति // उपसर्गमनपेक्ष्य ये गतिहिंसयोर्वर्तन्ते तेषामेव ग्रहणलाभाय अर्थग्रहणम् / हृञ्धातुस्तु उपसर्गबलाद्धिंसायां वर्तते इति न तस्य प्रतिषेध इत्याह / हरतेरप्रतिषेधः इति // अर्थग्रहणलभ्यमिदं वार्तिकम् / इतरेतर // नात्मनेपदमिति शेषः / नेर्विशः॥ निपूर्वाद्विशः आत्मनेपदं स्यादित्यर्थः / नेति निवृत्तम् / यद्यपि न्यविशतेत्यत्र न विशिर्नेः परः। अटा व्यवधानात् / अटो विकरणान्ताङ्गभक्तत्वेन विशधात्ववयवत्वाभावात्। तथापि 'अड्व्यवाय उपसङ्ख्थानम्' इति वार्तिकाद्भवतीति ‘शदेः शितः' इत्यत्र भाष्ये स्पष्टम् / परिव्यवेभ्यः। परि वि अव एम्यः परस्मात् क्रीब्धातोरात्मनेपदामत्यर्थः / भित्त्वादात्मनेपदसिद्धेः किमर्थमिदमित्यत आह / अकवभिप्रायार्थमिति॥विपराभ्याञ्जः॥ वि परा आभ्याम्परस्मात् जिधातोरात्मनेपदमित्यर्थः / विजयते इति // उत्कृष्टो भवतीत्यर्थः / पराजयते इति // निकृष्टो भवतीत्यर्थः / For Private And Personal Use Only