________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // अथ तिङन्तात्मनेपदप्रकरणम् // 'अनुदात्तङित आत्मनेपदम्' (सू 2157) / आस्ते / शेते / ___ 2679 / भावकर्मणोः / (1-3-13) बभूवे / अनुबभूवे / 2680 / कर्तरि कर्मव्यतिहारे / (1-3-14) क्रियाविनिमये द्योत्ये कर्तर्यात्मनेपदं स्यात् / व्यतिलुनीते / अन्यस्य योग्यं लवनं करोतीत्यर्थः / 'नसोरल्लोप:' (सू 2469) / व्यतिस्ते। व्यतिपाते। व्यतिषते / 'तासस्स्यो:--' (सू 2191) इति सलोपः / व्यतिसे / 'धि च' (सू 2249) / व्यतिध्वे / 'ह एति' (सू 2250) / व्यतिहे / व्यत्यसै / अथ आत्मनेपदप्रक्रिया निरूप्यन्ते // आत्मनेपदपरस्मैपदव्यवस्थापकानि सूत्राणि प्रथमस्य तृतीयपादे पठितानि / तानि क्रमेण व्याख्यास्यन् व्याख्यातमपि सूत्रं पुनः स्मारयति / अनुदात्तङितः इति // आत्मनेपदमित्येतत् ‘शेषात्कर्तरि परस्मैपदम्' इत्यतः प्रागनुवर्तते। भावकर्मणोः // भावः भावना क्रियेति पर्यायाः। कर्मशब्दः कर्मकारके वर्तते / भावे कर्मणि च यो लकारस्तस्यात्मनेपदमित्यर्थः / भावे उदाहरति / बभूवे इति // वृत्ता भवनक्रियेत्यर्थः / कर्मण्युदाहरति / अनुबभूवे इति // आनन्द इति शेषः / आनन्दकर्मिका वृत्ता अनुभोगक्रियेत्यर्थः / कर्तरि कर्म // कर्मव्यतिहारशब्दं विवृण्वन्नाह / क्रियाविनिमये द्योत्ये इति // एवञ्च कर्मशब्दः क्रियापरः / व्यतिहारशब्दो विनिमयपर इत्युक्तं भवति / अन्यस्येति // शूद्रादियोग्यं सस्यादिलवनं ब्राह्मण: करोतीत्यर्थः। परस्परकरणमपि कर्मव्यतिहार इति कैयटः। सम्प्रहरन्ते राजानः। कर्तृग्रहणम्भावकर्मणोरित्यस्यानुवृत्तिमिवृत्त्यर्थम् / अन्यथा व्यतिलुनीत इत्यत्र न स्यात् / वस्तुतस्तु पृथक् सूत्रारम्भादेव सिद्ध कर्तृग्रहणमुत्तरार्थमिति भाष्ये स्पष्टम् / व्यति अस् ते इति स्थिते आह / श्रसोरिति // व्यतिस्ते इति // तपसे अयोग्यः शूद्रस्तपस्वी भवतीत्यर्थः / इह 'उपसर्गप्रादुर्ध्याम्' इति न षः / यच्परकत्वाभावादिति भावः / व्यतिपाते इति // इह अच्परकत्वादुपसर्गप्रादुर्व्यामिति षः / व्यति स् से इति स्थिते आह / तासस्त्योरिति / 'उपसर्गप्रादुर्ध्याम्' इति नेह षत्वम् / अस्त्यवयवस्य सकारस्य लुप्तत्वात् / व्यतिषाथे। व्यति स् ध्वे इति स्थिते आह / धि चेति // सलोप इति शेषः। व्यतिस् ए इति स्थिते आह / ह एतीति / / सकारस्य हकार इति भावः / व्य For Private And Personal Use Only