________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // अथ तिङन्तप्रत्ययमालाप्रकरणम् // कण्डूयतेः सन् / 'सन्योः ' (सू 2395) इति प्रथमस्यैकाचो द्वित्वे प्राप्ते * कण्डादेस्तृतीयस्येति वाच्यम्' (वा 3404) / कण्डूयियिषति / क्यजन्तासन् / 'यथेष्टं नामधातुषु' (वा 3406) / आद्यानां त्रयाणामन्यतमस्य द्वित्वमित्यर्थः / अजादेस्त्वाद्येतरस्य / पुपुत्रीयिषति-पुतितीयिषति-पुत्रीयियिषति / अशिश्वीयिषति-अश्वीयियिषति / नदराणां संयुक्तानामचः परस्यैव द्वित्वनिषेधः / इन्द्रीयते: सन् / द्रीशब्दयिशब्दयोरन्यतरस्य द्वित्वम् / इन्दिद्रीयिषति-इन्द्रीयियिषति / चिचन्द्रीयिषति-चन्दिद्रीयिषति-चन्द्रीयि अथ प्रत्ययमालां वक्ष्यन्नाह / कण्डूयतेस्सन्निति // 'धातोः कर्मणः' इत्यनेनेति भावः। प्रथमस्यैकाचः इति // 'अजादेर्द्वितीयस्य' इति द्वित्वे प्राप्ते इत्यपि ज्ञेयम् / कण्डादेस्तृतीयस्येति // एकाचो द्वित्वमिति शेषः / कण्ड्डादेरित्यनन्तरं यगन्तस्येति शेषः / केवलकण्ड्वादिषु तृतीयैकाचोऽभावात् / कण्डूयियिषतीति // कण्ड्येति यगन्तात् सनि इटि अतो लोपः। क्यजन्तात्सन्निति॥ उदाहियते इति शेषः / यिस इति तृतीयस्यैकाचो द्वित्वम्। असु उपतापे कण्ड्डादिः। असूयियिषति / अजादेस्तृतीयस्य एकाचो द्वित्वम्। यथेष्टनामधातुष्वित्यपि वार्तिकम् / नाम प्रातिपदिकं तद्धटितधातुष्वित्यर्थः। आद्यानां त्रयाणामिति॥ अजादेस्त्वाचे. तरस्येति॥अजादेरित्यनुवृत्त्या आदिभूतादचः परेषामेकाचा यथेष्टमिति लाभादितिभावः। नदराणामिति // तेषां मध्ये आदिभूतादचःपरस्यैवेत्यर्थः। इन्द्रीयतेस्सन्निति // इन्द्रशब्दात् क्यजन्तात्सन्नित्ययः / द्रीशब्दयिशब्दयोरिति // नकारस्य आदिभूतादचः परत्वान्न द्वित्वम् / दकारस्य तु आदिभूतादचः परत्वाभावान द्वित्वनिषेध इति भावः / चिचन्द्रीयिषतीति // चन्द्रीयतेस्सनि प्रथमस्यैकाचो द्वित्वम्। चन्दिद्रीयिषतीति॥ द्वितीयस्यैकाचो द्वित्वं दकारस्य। 'नन्द्राः' इति नकारस्य न द्वित्वमिति माधवः / आदिभूतादचः परेषानदराणां न द्वित्वमित्येव भाष्यसम्मतम् / अत्र नकारस्यापि न द्वित्वमित्येव युक्तम् / चन्द्रीयियिषतीति // तृतीयस्यैकाचो द्वित्वम् / प्रियमिति // प्रियमाख्यातुमिच्छतीत्यर्थे 'तत्करोति तदाचष्टे' इति ण्यन्तात्सनि इटि णाविष्टवत्त्वात्प्रियशब्दस्य 'प्रियस्थिर' इति प्रादेशे वृद्धौ पुकि णिचो गुणायादेशयोष्षत्वे प्रापयिषेत्येव सन्नन्तम् / प्रियमाचक्षाणं प्रेरयितुमिच्छतीत्यर्थे तु प्रापि इति ण्यन्तादुत्ता तुमण्णौ तदन्तात् सनि इटि द्वितीयं णिचमाश्रित्य प्रथमणिचो लोपे द्वितीयणिचो गुणायादेशयोः प्रापयिषेत्येव सन्नन्तम् / तत्र यथेष्टनामधातुष्वित्याद्यानान्त्रयाणामेकाचामेकैकस्य द्वित्वेऽपि For Private And Personal Use Only