________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 394 सिद्धान्तकौमुदीसहिता 'कण्डूळ गात्रविघर्षणे' / कण्डूयति-कण्डूयते / ‘मन्तु अपराधे' / रोष इत्येके / मन्तूयति / चन्द्रस्तु जितमाह / मन्तूयते / 'वल्गु पूजामाधुर्ययोः" वल्गूयति / 'असु उपतापे' ‘असु, असूञ्' इत्येके / अस्यति / असूयतिअसूयते / लेट् लोट् धौर्ये, पूर्वभावे, स्वप्ने च' दीप्तावित्येके / लेट्यति। लेटिता। लोट्यति / लोटिता / ' लेला दीप्तौ' / ‘इरस् , इरज् , इरञ् , ईर्ष्यायाम्' इरस्यति / इरज्यति / 'हलि च' (सू 354) इति दीर्घः / ईर्यति-ईर्यते / 'उषस् प्रभातीभावे' वेदे, धौर्ये, स्वप्ने च' मेधा आशुग्रहणे' / मेधायति / 'कुषुभ क्षेपे / कुषुभ्यति / 'मगध परिवेष्टने' / 'नीच दास्ये' इत्यन्ये / 'तन्तस् पम्पस् दुःखे' / 'सुख दुःख तक्रियायाम्' सुख्यति / दुःख्यति / सुखं दुःखं चानुभवतीत्यर्थः / 'सपर पूजायाम्' / 'अरर आराकर्मणि' / भिषज चिकित्सायाम्' / 'भिष्णज् उपसेवायाम् / 'इषुध शरधारणे' / 'चरण वरण गतौ / 'चुरण चौर्ये' / 'तुरण त्वरायाम्' / 'भुरण धारणपोषणयोः' / 'गद्गद वास्खलने' / 'एला केला खेला विलासे' / 'इल इत्यन्ये' / 'लेखा स्खलने च' / अदन्तोऽयमित्यन्ये / लेख्यति / 'लिट अल्पकुत्सनयोः' लिट्यति / ‘लाट जीवने' / 'हृणीङ् रोषणे लज्जायां च' / 'महीङ् पूजायाम्' / महीयते / पूजां लभते इत्यर्थः / रेखा श्लाघासादनयोः' / 'द्रवस् परितापपरिचरणयोः / 'तिरस अन्तधौं' / अगद नीरोगत्वे' / 'उरस् बलार्थः' / उरस्यति / बलवान्भवतीत्यर्थः / 'तरण गतौ' / ‘पयस् प्रसृतौ' / 'सम्भूयस् प्रभूतभावे' / 'अम्बर संवर संभरणे' / आकृतिगणोऽयम् / इति तिङन्तकण्ड्वादिप्रकरणम् / कण्डूरित्यादिरपि गृहीतरूपसिद्धिः / लेटितेति // यस्य हलः' इति यलोपः / मेधा आशुग्रहणे इति // आशुग्रहणन्त्वरया बोधः / सुग्रहणे इति पाठान्तरम् / सुख्यतीति // यकि अतो लोपः / प्रातिपदिकेभ्यो यकि तु आर्द्धधातुकत्वाभावादल्लोपो न स्यादिति बोध्यम् / चौरादिकयोस्तु सुखयति दुःखयतीत्युक्तम् / अरर आराकर्मणीति // आरा प्रतोदः तत्करणकं कर्म आराकर्म। भिषज् चिकित्सायाम् // जान्तोऽयम् / भिषज्यति / लेखा स्खलने चेति // लेखायति / लेख्यतीति // अदन्ताद्यकि अतो लोपः / आकृतिगणोऽयमिति // कण्डादय इत्यर्थः / तेन दुवस् सन्दीपने इत्यादिसङ्ग्रहः / " समिधा अनि दुवस्यते" // इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां कण्डादयः समाप्ताः // For Private And Personal Use Only