________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा। 393 साधयति / प्रशस्यं प्रशस्ययति / इह श्रज्यौ न, उपसर्गस्य पृथकृतेः / वृद्धं ज्यापयति / प्रियं प्रापयति। स्थिरं स्थापयति / स्फिरं स्फापयति / उरुं वरयतिवारयति / बहुलं बंहयति / गुरुं गरयति / वृद्धं वर्षयति / तृपं त्रपयति / दीर्घ द्राघयति / बृन्दारकं बृन्दयति / इति तिङन्तनामधातुप्रकरणम् / // अथ तिङन्तकण्डादिप्रकरणम् // 2678 / कण्डादिभ्यो यक् / (3-1-27) एभ्यो धातुभ्यो नित्यं यक्स्यात्स्वार्थे / ' धातुभ्यः' किम् / प्रातिपदिकेभ्यो मा भूत् / द्विधा हि कण्डादयः, धातवः प्रातिपदिकानि च / अन्तिकशब्दस्य णौ नेदादेशः / अन्तिकबाढयोर्नेदसाधावित्युक्तेः / साधयतीति // बाढशब्दस्य णौ साधादेशः / इहेति // प्रशस्ययतत्यित्र 'प्रशस्यस्य श्रः' 'ज्यच' इति श्रज्यौ नेत्यर्थः / कुत इत्यत आह / उपसर्गस्येति // तत्पृथक्करणे सति विशिष्टस्य स्थानिनोऽभावान्नादेशाविति भावः / वृद्धं ज्यापयतीति // वृद्धस्य चेति वृद्धशब्दस्य ज्यादेशे वृद्धौ पुगिति भावः / 'प्रियस्थिर' इति सूत्रक्रमेणोदाहरति / प्रियम्प्रापयतीति / प्रियशब्दस्य प्रादेशे वृद्धिः पुक् / स्थापयतीति // स्थिरशब्दस्य स्थादेशे वृद्धिपुकौ / वरयति-वारयतीति // उरुशब्दस्य वर् / संज्ञापूर्वकविधेरनित्यत्वादुपधावृद्धिविकल्प इति माधवः / बेहयतीति // बहुलस्य बंहादेशः / गरयतीति // गुरोः गर् / वृद्धं वर्षयतीति // वृद्धस्य वर्षादेशः / वृद्धस्य चेति ज्यादेशेन विकल्प्यते / अपयतीति // तृप्रस्य त्रप् आदेशः / अदुपधः। संज्ञापूर्वकत्वान्न वृद्धिः। गरयतीत्यादिवत् / त्रापयतीति क्वचित्पाठः / द्राघयतीति // दीर्घस्य द्राघादेशः / बृन्दयतीति // बृन्दारकस्य बृन्दादेशः // इति श्रीसिद्धान्तकौमुदीव्याख्यायाम्बालमनोरमायां नामधातुप्रक्रिया समाप्ता। अथ कण्ड्डादिप्रक्रिया निरूप्यन्ते // कण्ड्वादिभ्यो यक् / धातुभ्यः इति // 'धातोरेकाचः' इत्यतस्तदनुवृत्तेरिति भावः। नित्यमिति // आधृषाद्वेति वाग्रहणन्तु निवृत्तमिति भावः। अन्यथा कण्डतीत्याद्यपि स्यादिति भावः / द्विधा हीति // एतच्च भाष्ये स्पष्टम्। तेन 50 For Private And Personal Use Only