________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / न / अङ्गवृत्तपरिभाषया वा / चङयग्लोपित्वादुपधाह्रस्वो न / अतितिरायत् / सध्रयञ्चमाचष्टे सध्राययति / अससध्रायत् / विष्वद्यञ्चम् अविविष्वद्रायत् / देवद्यञ्चम् अदिदेवद्रायत् / अव्यञ्चम् आददद्रायत् / अदमुयञ्चम् अदमुआययति / आददमुआयत् / अमुमुयञ्चम् अमुमुआययति / चङ् / आमुमुआयत् / भुवं भावयति / अबीभवत् / भ्रुवम् / अबुभ्रवत् / श्रियम् अशिश्रयत् / गाम् अजूगवत् / रायम् अरीरयत् / नावम् अनूनवत् / स्वश्वं स्वाशश्वत् / स्वः / अव्ययानां भमावे टिलोपः / स्वयति / असस्वत् त्वादित्यर्थः / अङ्गवृत्तपरिभाषया वेति // पुनष्टिलोपो नेत्यनुषज्यते। न च तिरेरिकारस्याङ्गवृत्तपरिभाषया टेरिति लोपाभावे तिराययतीति वृद्धिरपि तस्य न स्यादिति वाच्यम् / अङ्गवृत्तपरिभाषाया अनित्यत्वेन वृद्धिविषये तदप्रवृत्तेः / अग्लोपित्वादिति // तिरस् अच् इ इति स्थिते 'टेः' इत्यतो धातोर्लोपे सति तिरि इत्यस्य अग्लोपित्वम् अचो धातोर्लोपे अकारस्यापि लोपसत्वादित्यभिमानः / सद्राययतीति // सहस्य सध्रिः / तिराययतीतिवद्रूपम् / सहेत्यस्य उपसर्गत्वाभावान पृथक्करणम् / तदाह / अससध्रादिति // विष्वन्द्यञ्च मिति // विष्वक अच् इ इति स्थिते 'विष्वग्देवयोश्च' इति विष्वक्शब्दटेरठ्यादेशे टेरित्यचो. धातो.पे विष्वद्रि इ इति स्थिते वृद्धौ आयादेशे विष्वदायि इति ण्यन्ताल्लटि विष्वद्राययतीति रूपम् / देवद्यञ्चमिति // देवशब्दस्य टेरठ्यादेशे देवदाययतीति सिद्धवत्कृत्य लुड्याह / अदिदेवद्रायदिति // अतितिरायदितिवद्रूपम् / आददद्रायदिति // सर्वनामस्थानत्वाददस्शब्दस्य टेरयादेशः / त्यदाद्यत्वे सत्येव उत्त्वमत्त्वे इति पक्षे इदम् / अदस्शब्दाद्विभक्तेः लुका लुप्तत्वेन विभक्तिपरकत्वाभावेन त्यदायत्वाप्रवृत्तेः / त्यदाद्यत्वाविषयत्वऽपि उत्त्वमत्त्वे स्त इति मतमाश्रित्य आह / अमुमुयंचमिति // अदस् अच् इ इति स्थिते टेरठ्यादेशे अच् इत्यस्य टेर्लोपे अदद्रि इ इति स्थिते 'अदसोऽद्रेः पृथङ्मुत्वम्' इति मते दकाराकारयोर्दकाररेफयोश्च मत्वोत्त्वयोः कृतयोः अमुमु इ इति स्थिते प्रथमस्य इकारस्य णिचि वृद्धौ आयादेशे अमुमु आयि इति ण्यन्ताल्लडादीति भावः / मुत्वस्यासिद्धत्वान्न यण् / अदमुआययतीति // 'केचिदन्त्यसदेशस्य' इति मते इदम् / भुवमिति // भुवमाचष्टे इत्यर्थे भूशब्दात् णिच् वृद्ध्यावादेशौ भावि इत्यस्माल्लडादीति भावः / अबीभवदिति // 'ओः पुयण्जि' इति इत्त्वम् / अबुभ्रवदिति // 'अचिश्नुधातु' इति उवङ्। अवर्णपरत्वाभावात् 'ओः पुयग्जि' इति न। स्वश्वमिति // सु शोभनः अश्वः इति विग्रहः / स्वाशश्वदिति // उपसर्गसमानाकारस्य पृथक्करणादश्वशब्दस्य 'अजादेर्द्वितीयस्य' इति द्वित्वमाडागमश्च / स्वरिति // स्वर् इत्यस्माणिचि 'अव्ययानाम्भमात्रे' इति टिलोपः। इष्टवत्त्वेन भत्वात् 'प्रकृत्यैकाच्' इति प्रकृतिभावस्तु येननाप्राप्तिन्यायेन टेरित्यस्यैव बाधकः / असस्वदिति // द्वित्वे कार्ये णावजादेशस्य निषेधात् टिलोपम्बाधित्वा स्वर्शब्दस्य द्वित्वम् / अरित्यस्य लोपे अकारस्यापि लोपसत्त्वेन For Private And Personal Use Only