SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 390 सिद्धान्तकौमुदीसहिता [नामधातु उदञ्चमाचष्टे उदीचयति / उदैचिचत् / प्रत्यञ्च प्रतीचयति / प्रत्यचिचत् / 'इकोऽसवर्णे-' (सू 91) इति प्रकृतिभावपक्षे, प्रतिअचिचत् / सम्यञ्चमाचष्टे समीचयति / सम्यचिचत्-समिअचिचत् / तिर्यञ्चमाचष्टे तिराययति / अञ्चेष्टिलोपेनापहारेऽपि बहिरङ्गत्वेनासिद्धत्वात्तिरसस्तिरिः / असिद्धवदत्र-' (सू 2183) इति चिणो लुङ्न्यायेन प्रथमटिलोपोऽसिद्धः / अतः पुनष्टिलोपो उसो लोपेऽपि वस्वन्तत्वस्य विनंक्ष्यत्वान सम्प्रसारणमित्यस्वरसं सूचयति / इत्यपरे इति // एवञ्च विद्वयतीति प्रथमपक्ष एव स्थितः / तत्राङ्गवृत्तपरिभाषोपन्यास एव वृथेति स्थितम् / उदीचयतीति // उत्पूर्वकात्विगित्यादिना किनि ‘अनिदिताम्' इति नलोपे उदचशब्दः / तस्माण्णौ इष्टवत्त्वेन भत्वादच इत्यकारलोपं बाधित्वा ‘उद ईत्' इति ईत्त्वे उदीचि इति ध्यन्तालडादय इति भावः / उदैचिचदिति // लुडि 'द्विवंचनेऽचि' इति णिलोपनिषेधात् चिशब्दस्य द्वित्वम् ' उपसर्गसमानाकारम्पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् मियते' इत्युक्तरुदः उपर्याडिति भावः / एवञ्च उदः पृथक्करणेन 'प्रकृत्यैकाच्' इति प्रकृतिभावान टिलोपः / प्रतीचयतीति // अच इत्यल्लोपे 'चौ' इति पूर्वस्य दीर्घः / इह अच इत्यल्लोपे चिशब्दात्प्रागटि तकारादिकारस्य यण / अच इत्यकारलोपस्याभीयत्वेऽपि असमानाश्रयत्वान्नासिद्धत्वम् / लोपस्य णिनिमित्तत्वात् / आटस्तु लुनिमित्तत्वात् / इकोऽसवणे इतीति // 'न समासे' इति तु न। पृथक्करणेन समासनिवृत्तेः / समीचयतीति // 'समस्समिः' इति सम्यादेशः / अच इति लोपे चाविति दीर्घः / सम्यचिचदिति // सम्यादेशस्त्र स्थानिवत्त्वेनोपसर्गत्यात् पृथक्करणम् / पृथक्करणेन उत्तरपदपरत्वाभावेऽप्यन्तरङ्गत्वाजातस्सम्यादेशो न निवर्तते / तिराययतीति // तिरस् इत्यव्ययम् / तत्पूर्वात् अञ्चेः क्विनि नलोपे तिरस् अच् इत्यस्माण्णौ टिलोपेन धातोनिवृत्तौ तिरसस्तियेलोपे इति तिरिभावे इकारस्य वृद्धावायादेशे तिरायि इत्यस्मात् ण्यन्ताल्लडादीति भावः / न च तिरसः पृथक्करणे सति धातोः 'प्रकृत्यैकाच्' इति प्रकृतिभावात् कथं टिलोप इति वाच्यम् / तिरसित्यस्य कदाप्यनुपसर्गतया उपसर्गसमानाकारत्वाभावेन पृथक्करणाभावात् / नन्ववं सति अञ्चतेष्टिलोपेनापहारे सति अञ्चतिपरकत्वविरहाकथमिह तिरसस्तिरिभाव इत्यत आह / अञ्चेष्टिलोपेनेति / बहिरङ्गत्वेनेति // बहिभूतणिनिमित्तकत्वादिति भावः / नन्वस्तु तिरसस्तिरिः। तत्र रेफादिकारस्य टेरिति लोप: स्यादित्यत आह / असिद्धवदत्रेति // प्रथमटिलोपोऽसिद्ध इत्यन्वयः / तिरस् अच् इ इति स्थिते प्रथमप्रवृत्तः अच् इत्येवंरूपटेलोपः तिरेष्टिलोपे कर्तव्ये आभीयत्वादसिद्ध इत्यर्थः / ननु प्रथमटिलोपस्य कथन्तिरेष्टिलोपे कर्तव्ये असिद्धत्वम् / टिलोपशास्त्रस्य एकत्वादित्यत आह / चिणो लुङ्ग्यायेनेति // पचधातो वकर्मणोलुंडस्तङि प्रथमपुरुषैकवचने तशब्द परे 'चिण् भावकर्मणोः' इति च्लेश्चिणि उपधावृद्धौ अटि अपाचि त इत्यस्मात् 'तिइश्च' इति तरपि तदन्तात् 'किमेत्तिव्ययघादाम्' इत्याम्प्रत्यये अपाचिततरामिति स्थिते 'चिणो लुक्' इति प्रथमस्य तशब्दस्य लुकि कृते पुनस्तरप्प्रत्ययतशब्दस्य लुङ् न भवति / स्थानिभेदेन लुको भेदमाश्रित्य प्रथमलुकः असिद्धत्वेन व्यवधानादिति स्थितिः। एवमिहापीत्यर्थः / अतः इति // प्रथमाटलोपस्यासिद्ध For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy