________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 389 'नस्तद्धिते' (सू 679) इति टिलोपः / प्रकृतिभावस्तु न, येन नाप्राप्तिन्यायेन 'टे:' (सू 1786) इत्यस्यैव बाधको हि स: / भत्वात्सम्प्रसारणम् / अन्ये तु 'नस्तद्धिते' (सू 679) इति नेहातिदिश्यते / इष्ठनि तस्यादृष्टत्वात् / ब्रह्मिष्ठ इत्यादौ परत्वात् टे:' (सू 1786) इत्यस्यैव प्रवृत्तेः / तेन शुनयतीति रूपमाहुः / विद्वांसमाचष्टे विद्वयति / अङ्गवृत्तपरिभाषया सम्प्रसारणं नेत्येके / सम्प्रसारणे वृद्धावावादेशे च विदावयतीत्यन्ये / नित्यत्वाट्टिलोपात्प्राक्सम्प्रसारणम् / अन्तरङ्गत्वात्पूर्वरूपं टिलोपः / विदयतीत्यपरे / श्वन् इ इति स्थिते आह। नस्तद्धिते इति // 'प्रकृत्येकाच्' इति प्रकृतिभावमाशङ्कय आह / प्रकृतिभावस्तु नेति // कुत इत्यत आह / येनेति // ‘टेः' इति टिलोपे प्राप्त सत्येव प्रकृत्यैकाजित्यारभ्यते / 'नस्तद्धिते' इत्यस्य स्रजिष्टः इत्यादौ अप्राप्तोऽपि प्रकृतिभावः आरभ्यते इति भावः / भत्वादिति // इष्टवत्त्वेन भत्वात् 'श्वयुव' इति सम्प्रसारणमित्यर्थः। तथा च श्वन् इ इति स्थिते टिलोपे सति तस्याभीयत्वेनासिद्धत्वादन्नन्तत्वात् वस्य सम्प्रसारणे पूर्वरूपे उकारस्य वृद्धौ आवादेशः / अन्ये त्विति // इष्टनि दृष्टस्यैव इष्टवदित्यतिदेशः / टेरित्येव टिलोप इष्टनि दृष्टः, न तु 'नस्तद्धिते' इति अतो नास्यातिदेश इत्यर्थः / नन्वतिशयेन ब्रह्मा ब्रह्मिष्ठ इत्यत्र नस्तद्धिते इति टिलोपो दृष्ट इत्यत आह / ब्रह्मिष्ट इत्यादाविति॥ तेनेति // 'नस्तद्धिते' इत्यस्याप्रवर्तनेनेत्यर्थः। ततश्च प्रकृतिभावात् 'टेः' इति लोपस्याभावे सम्प्रसारणे शुनयती ति रूपमित्यर्थः। आहुरित्यस्वरसोद्भावनम् / तद्बीजन्तु ब्रह्मवच्छब्दादिष्ठनि टेरिति टिलोपापवादे 'विन्मतोलुंक्' इति मतुपो लुकि 'नस्तद्धिते' इति टिलोपो दृष्ट एव / ततश्च इष्टनि तस्यादृष्टत्वादित्ययुक्तम् / किञ्च बहिष्ट इत्यादौ परत्वारित्यस्य प्रवृत्तिरित्ययुक्तम् / केवलस्य ब्रह्मन्शब्दस्य वेदादिवचनस्य गुणवचनत्वाभावेन इष्टनो दुर्लभत्वात् 'अजादेर्गुणवचनादेव' इत्युक्तेः / मत्व न्तादिष्ठनि तु मतोलकि तेन ‘टेः' इत्यस्य प्रवृत्तिबाधेन लुगुत्तरन्तदप्रवृत्त्या परत्वादित्यप्यसङ्गतिरिति शब्देन्दुशेखरे स्थितम् / विद्वयतीति // विद्वस्शब्दाण्णौ टिलोपः / ननु इष्टवत्त्वात् भत्वे वसोस्सम्प्रसारणमित्याशङ्कय आह / अङ्गवृत्तेति // ‘अङ्गवृत्त पुनर्वृत्तावविधिः' इति परिभाषयेत्यर्थः / 'अङ्गकार्ये कृते पुनर्नाङ्गकार्यम्' इति तदर्थः / वस्तुतस्तु विद्वयतीत्यत्र 'टेः' इत्यसोलोप वस्वन्तत्वाभावात् सम्प्रसारणाप्रसक्तेरझवृत्तपरिभाषोपन्यासो वृथेत्यस्वरस सूचयति / इत्येके इति / सम्प्रसारणे इति // विद्वस्शब्दाण्णौ इष्टवत्त्वेन टिलोपे कृते वकारस्य सम्प्रसारणे पूर्वरूपे उकारस्य वृद्धौ आवादेशे विदावयतीत्यन्ये मन्यन्ते इत्यर्थः / अत्रापि पूर्ववदेवास्वरस: टिलोपे सति वस्वन्तत्वाभावात् / नित्यत्वादिति // टिलोप कृते अकृते च प्रवृत्तेः सम्प्रसारणं नित्यम् / टिलोपस्तु कृते सम्प्रसारण पूर्वरूपे च कृते उसो भवति / अकृते तु अस् इत्यनित्यः / " शब्दान्तरस्य प्राप्नुवन्विधिरनित्यः" इति न्यायादिति भावः / ननु कृतेऽपि सम्प्रसारणे पररूपात्प्राक् अस एव टिलोप इति तस्य नित्यत्वमित्यत आह / अन्तरङ्गत्वात्पूर्वरूपं टिलोपः इति // सम्प्रसारणे पूर्वरूपे कृते For Private And Personal Use Only