________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा 37 द्वित्वनिमित्तेऽचि परे अच आदेशो न स्याहित्वे कर्तव्ये / 2244 / उरत् / (7-4-66) अभ्यासऋवर्णस्यात्स्यात्प्रत्यये परे / रपरत्वम् / ‘हलादिः शेषः' (2179) / 'प्रत्यये' किम् / वत्रश्च / 2245 / कुहोश्चुः / (7-4-62) अभ्यासकवर्गहकारयोश्चवर्गादेश: स्यात् / एधाञ्चक्रे / एधञ्चक्राते / एधाञ्चक्रिरे / कर्तव्ये सतीत्यपि लभ्यते / तदाह / द्वित्वनिमित्त अचीत्यादिना // द्वित्वे कर्तव्ये सतीत्युक्तेः कृते द्वित्वे चक्रे इत्यादौ यणादयो भवन्ति / अन्यथा तु न स्युः / द्वित्वनिमित्तस्य अचस्सत्वात् / द्वित्त्वनिमित्त इति किम् / दुयूषति / दिव् धातोः सनि द्वित्वात्परत्वात् ऊठि कृते द्वित्वात्प्राग्यण् भवत्येव / तथा छु इत्यस्य द्वित्वे दुयूषतीति सिध्यति / द्वित्वे कर्तव्ये यणो निषेधे तु दियूषतीयभ्यासे इकार एव श्रूयेत / नतूकारः / द्वित्वनिमित्त इत्युक्तौ तु ऊठि परे द्वित्वात् प्राक् यणो न निषेधः / ऊठो द्वित्वनिमित्तत्वाभावात् / अचीति किम् / जेघ्रीयते / अत्र घ्राधातोर्यङि द्वित्वात् प्राक् ‘ई घ्राध्मोः' इति ईकारादेशो न निषिध्यते / ईत्वस्य द्वित्वनिमित्तयनिमित्तकत्वेऽपि द्वित्वनिमित्तानिमित्तकत्वाभावात् / अचः किम् / असूघुपत् / इह स्वापेश्चडि द्वित्वात् प्राक् स्वापेश्चडीति वकारस्य सम्प्रसारणं न निषिध्यते। तस्याजादेशत्वाभावात् / ततश्च कृते सम्प्रसारणे सुप् इत्यस्य द्वित्वे अभ्यासे उकारस्य श्रवणं सम्भवति / सम्प्रसारणे निषिद्धे तु स्वप् इत्यस्य द्वित्वे अभ्यासे उकारो न श्रूयेत / एवञ्च प्रकृते यणादेशात् प्राक् लिटिधातोरिति द्वित्वे कृ कृ ए इति स्थिते / उरदिति // उ: अत् इति च्छेदः / ऋ इत्यस्य उरिति षष्टयेकवचनम्। अत्र लोपोऽभ्यासस्येत्यस्मादभ्यासस्येत्यनुवर्तते। अङ्गस्येत्यधिकृतम् / तद्वशात् प्रत्यये परत इति लभ्यते / प्रत्यये परत एव अङ्गसंज्ञाविधानात् / तदाह / अभ्यासक्रवर्णस्येत्यादिना / रपरत्वमिति // अभ्यासऋवर्णादेशस्याकारस्योरणूपर इति रपरत्वमित्यर्थः / तथाच कर कृ ए इति स्थिते, हलादिश्शेष इति रेफस्य निवृत्तिरिति भावः / प्रत्यये किमिति॥ अङ्गेनैव प्रत्ययस्याक्षितत्वात् प्रत्यये परत इति किमर्थमित्यर्थः / ववश्चेति ॥ओवश्चू च्छेदने, लिटि णल् द्वित्वं लिट्यभ्यासस्येति अभ्यासरेफस्य सम्प्रसारणम् / ऋकारः / उरत् / रपरत्वम् / हलादिश्शेषः / वव्रश्चेति रूपम् / अत्र अभ्यासक्रवर्णस्य रेफस्थानिकस्य सम्प्रसारणस्य यः उरदत्वसम्पन्नः अकारः तस्य अचः परस्मिन्निति स्थानिवत्त्वेन सम्प्रसारणतया तस्मिन् परे वकारस्य न सम्प्रसारणे सम्प्रसारणमिति निषेधान सम्प्रसारणमिति स्थितिः / उरदित्यत्र प्रत्यये परत इत्यनुक्तौ तु सम्प्रसारणभूतऋकारस्थानिकस्य अकारस्य परनिमित्तकत्वाभावेन स्थानिवत्वाप्रसक्तेः सम्प्रसारणत्वाभावात्तस्मिन् परतो न सम्प्रसारणे सम्प्रसारणमिति निषेधो न स्यादिति भावः / एवञ्च क कृ ए इति स्थिते / कुहोश्चुरिति // कु हु इत्यनयोर्द्वन्द्वात् षष्ठीद्विवचनम् / अत्र लोपोऽभ्यासस्येत्यतः अभ्यासस्येत्यनुवर्तते / तदाह / अभ्यासेति // यद्यपि स्थानिनां कव For Private And Personal Use Only