________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता [भ्वादि द्धयते / पूर्ववदेवात्मनेपदं न तु तद्विपरीतमिति। तेन कर्तृगेऽपि फले इन्दांचकारेत्यादौ न तङ् / 2241 / लिटस्तझयोरेशिरेच्। ( 3-4-81) लिडादेशयोस्तझयोः * एश्' इरेच्' एतौ स्त: / एकारोच्चारणं ज्ञापकं तङादेशानां टेरेत्वं न' इति / तेन डारौरसां न / 'कृ' 'ए' इति स्थिते / 2242 / असंयोगाल्लिट्दित् / (1-2-5) असंयोगात्परोऽपिल्लिवित्स्यात् / कृिति च' (2217) इति निषेधात् ‘सार्वधातुकार्धधातुकयोः' (2168) इति गुणो न / द्वित्वात्परत्वाद्यणि प्राप्ने / 2243 / द्विवचनेऽचि / (1-1-59) आम्प्रत्ययवत् कृतोऽनुप्रयोगस्यत्येकं वाक्यं, पूर्ववत् कृतोऽनुप्रयोगस्येति अन्यद्वाक्यमिति, बाक्यद्वयं सम्पाद्यम् / तत्र पूर्ववदिति तृतीयान्ताद्वतिः / पूर्वेण पूर्वप्रयुक्तेन एधादिधातुना तुल्यमित्यर्थः / तत्र वाक्यद्वयस्य समानार्थकत्वे वैयर्थ्यात् द्वितीयं वाक्यं नियमार्थ सम्पद्यते। पूर्ववदेव आत्मनेपदं न तु तद्विपरीतमिति / एवञ्च पूर्बवाक्येन एधाञ्चक्रे इत्यादी कृत्रः परगामिन्यपि क्रियाफले आत्मनेपदविधिः / द्वितीयवाक्येन तु इन्दाञ्चकारेत्यादौ कर्तृगामिनि क्रियाफले स्वरितजित इत्यात्मनेपदस्य निवृत्तिः फलति। तदाह / तेनेति // द्वितीयवाक्येनेत्यर्थः / नतङिति॥ न आत्मनेपदमित्यर्थः / एवञ्चानुप्रयुज्यमानात्कृत्रः लिटस्तडि प्रथमपुरुषैकवचने तादेशे एधाम् कृ त इति स्थिते / लिटस्तझयोरिति // ननु लिटस्तझयोरिशरिजित्येवास्तु। आदेशयोरेकाराच्चारणं व्यर्थम् / टित आत्मनेपदानामित्येत्वेनैव सिद्धेरित्यत आह / एकारोच्चारणमिति // ज्ञापनस्य फलमाह / तेन डारोरसान्नेति // डा रौ रस् एषां लुडादेशभूतात्मनेपदादेशानां टेरेत्वनेत्यर्थः / वस्तुतस्तु परत्वादेत्वे कृते पुनःप्रसङ्गविज्ञानेन डादिषु कृतेषु लक्ष्ये लक्षणस्येति न्यायात् / एत्वं नेति॥ लुटः प्रथमस्येति सूत्रभाष्ये स्पष्टम् / कृ ए इति स्थित इति॥ तकाराकारसंघातस्य एकारविशत्वात् सर्वादेश इति भावः / असंयोगादिति।अपिदिति॥ सार्वधातुकमपिदित्यतस्तदनुवृत्तेरिति भावः। सार्वधातुकमपिदिति॥ डित्वन्तु नात्र प्रवर्तते / लिडादेशानामार्धधातुकत्वादिति बोध्यम् / कित्वस्य फलमाह / किङति चेति / द्वित्वादिति // कृ ए इति स्थिते / लिटि धातोरिति द्वित्वात् परत्वात् इको यणचीति ऋकारस्य यणादेशे रेफे प्राप्ते सतीत्यर्थः / कृते तु यणि एकाच्त्वाभावात् लिटि धातोरिति द्वित्वम् न स्यादिति भावः। द्विवचन इति // द्विरुच्यते येन परनिमित्तेन तत् द्विवचनं द्वित्वनिमित्तमिति यावत् / अचीत्यस्य विशेषणमिदम् / अचः परस्मिन्नित्यतः अच इति स्थानिवदादेश इत्यतः आदेश इति न पदान्तत्यतः नेति चानुवर्तते। द्विवचन इत्यावर्तते। एवञ्च द्वित्वे For Private And Personal Use Only