________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। ___385 2677 / मुण्डमिश्रलक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् / (3-1-21) कृअर्थे / मुण्डं करोति मुण्डयति / 'व्रताद्भोजनतनिवृत्त्योः' (वा 5060) / पयः शूद्रान्नं वा व्रतयति / 'वस्त्रात्समाच्छादने' (वा 5061) / संवस्त्रयति / 'हल्यादिभ्यो ग्रहणे' (वा 5062) / 'हलिकल्योरदन्तत्वं च निपात्यते' (वा 1747) / हलिं कलिं वा गृह्णाति हलयति कलयति / महद्धलं हलिः / परत्वाद्वृद्धौ सत्यामपीष्ठवद्भावेऽगेव लुप्यते। अतः सन्वद्भावदीर्थों न / अजहलत् / अचकलत् / कृतं गृह्णाति कृतयति / तूस्तानि विहन्ति वितूस्तयति / तूस्तं केशा इत्येके / जटीभूताः केशा इत्यन्ये / पापमित्यपरे / मुण्डादयः 'सत्यापपाश-' (सू 2563) इत्यत्रैव पठितुं युक्ताः / 'प्रातिपदिकाद्धात्वर्थे-' इत्येव सिद्धे केषांचिद्गहणं सापेक्षेभ्योऽपि णिजएवमुत्पुच्छयते इत्यादावपि / 'चीवरादार्जने' इत्यपि वार्तिकम् / मुण्डमिश्र // कृअर्थे इति शेषपूरणम् / 'शब्दवैर' इत्यतः करणे इत्यनुवृत्तेरिति भावः / 'व्रताद्भोजने' इति वार्तिकम् / पयः शूद्रानं वा व्रतयतीति // पयो भुङ्क्ते, शूद्रानं वर्जयतीत्यर्थः / 'वस्त्रात्समाच्छादने' इत्यपि वार्तिकम् / भाष्ये तु न दृश्यते / संवस्त्रयतीति // वस्त्रेण सम्यगाच्छादयतीत्यर्थः / वस्त्रम्परिधत्ते इति वा / 'हल्यादिभ्यो ग्रहणे' इति वार्तिकम् / भाष्ये तु न दृश्यते। हलिकल्योरिति // हलिकली इदन्तौ। हलकलशब्दावदन्तौ इदन्तौ च / यावि. दन्तौ तयोरत्त्वन्निपात्यते इति भाष्ये स्पष्टम् / हलयति कलयतीति // हलिकलिभ्यां णौ इकारस्य अकारे इष्टवत्त्वेन टेोपे हलि कलि इति ण्यन्ताभ्यां लडादीति भावः / महद्धलं हलिरिति // अत्र वृद्धप्रयोगः अन्वेषणीयः / नन्वनयोरिकारान्तयोरदन्तत्वनिपातनं व्यर्थम् / इकारस्य णाविष्ठवत्त्वाल्लोपे हलयति कलयतीति सिद्धेः / नच अजहलत् अचकलत् इत्यत्र सन्वत्त्वाप्रवृत्तये अग्लोपित्वाय तयोरदन्तत्वमिति वाच्यम् / इकारलोपेऽप्यग्लोपित्वसिद्धेः इत्यत आह / परत्वादिति // इकारस्य णौ इष्ठवत्त्वे टिलोपात् प्रागेव परत्वात् 'अचो ञ्णिति' इति वृद्धौ कृतायां ऐकारस्य इष्ठवत्त्वात् टिलोपे अग्लोपित्वं न स्यात् / इकारयोरत्त्वे तु अकारस्य टिलोपात् प्राक् परत्वादृद्धौ सत्यामप्याकार एव इष्ठवत्त्वाल्लुप्यते इत्यर्थः / अतः इति // अग्लोपित्वात् सन्वत्त्वं दी| लघोः' इति दीर्घश्च नेत्यर्थः / कृतं गृहातीति // उपकारं स्वीकरोतीत्यर्थः / पठितुं युक्ताः इति // लाघवादेकसूत्रत्वं युक्तमित्यर्थः / के. षाञ्चिदिति // मुण्डादीनामित्यर्थः / सापेक्षेभ्योऽपीति // अन्यथा णिजन्तस्यास्य सनाद्यन्तवृत्तित्वाद्विशेषणसापेक्षत्वे मुण्डादिभ्यो णिज् भवेत् / सविशेषणानां वृत्तिनिषेधात् / इह मुण्डादीनां पुनर्ग्रहणे तु तत्सामर्थ्यात् सापेक्षेभ्योऽपि मुण्डादिभ्यो णिच् सिद्ध्यतीत्यर्थः / स्प. टश्चेदं 'सुप आत्मनः' इत्यत्र भाष्यकैयटयोः / मुण्डयति माणवकमिति // अत्र माणवकं 49. For Private And Personal Use Only