SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 384 सिद्धान्तकौमुदीसहिता नामधातु 2674 / सुखादिभ्यः कर्तृवेदनायाम् / (3-1-18) एभ्यः कर्मभ्यो वेदनायामर्थे क्यङ् स्याद्वेदनाकर्तुरेव चेत्सुखादीनि स्युः / सुखं वेदय ने सुखायते / 'कर्तृग्रहणम्' किम् / परस्य सुखं वेदयते / 2675 / नमोवरिवश्चित्रङः क्यच् / (3-1-19) 'करणे इत्यनुवृत्तेः क्रियाविशेषे पूजायां परिचर्यायामाश्चर्ये च / नमस्यति देवान् / पूजयतीत्यर्थः / वरिवस्यति गुरून् / शुश्रूषते इत्यर्थः / चित्रीयते / विस्मयते इत्यर्थः / विस्मापयते इत्यन्ये / 2676 / पुच्छभाण्डचीवराण्णिङ् / (3-1-20) 'पुच्छादुदसने व्यसने पर्यसने च'। (वा 1746) / विविधं विरुद्धं वोत्क्षेपणं व्यसनम् / उत्पुच्छयते / विपुच्छयते / परिपुच्छयते / भाण्डात्समाचयने' (वा 1754) / संभाण्डयते / भाण्डानि समाचिनोति / राशीकरोतीत्यर्थ / समबनाण्डत / 'चीवरादार्जने परिधाने च' (वा 1745) / सञ्चीवरयते भिक्षुः / चीवराण्यर्जयति, परिधत्ते वेत्यर्थः / दुर्दिन" इति वार्तिकम् / करोत्यर्थे क्यङिति शेषः। सुखादिभ्यः // कर्तृ इति पृथक्पदं लुप्तषष्ठीकम् / 'कर्मणो रोमन्थ' इत्यतः कर्मग्रहणानुवृत्तिं मत्वा आह / एभ्यः कर्मभ्यः इति॥ वेदनायामिति // ज्ञाने इत्यर्थः / कर्तृत्वं च वेदनां प्रत्येव विवक्षितम् / उपस्थितत्वात् प्रतिपदोक्ता षष्ठी। वेदनाकर्तृवृत्तिभ्यस्सुखादिशब्देभ्य इति लभ्यते / फलितमाह / वेदनाकर्तु रेव चेदिति // सुखं वेदयते इति // जानातीत्यर्थः / 'विद चेतनायाम्' इति चुरादौ / नमो वरिवस् // नमस् वरिवस् चित्रङ् एषां समाहारद्वन्द्वात्पञ्चमी / आत्मनेपदार्थञ्चित्रशब्दो डिनिर्दिष्टः / 'शब्दवैर' इत्यतः करणे इत्यनुवर्तते / करणं क्रिया / सा च पूजापरिचर्याश्चर्यात्मिका विवक्षिता। मनसः पूजायाम् / वरिवसः परिचर्यायाम् / चित्रङ: आश्चर्ये / इति वार्तिकैः / तदाह / करणे इत्यनुवृत्तेरित्यादिना // नमस्यति देवानिति // कारकविभक्तेर्बलीयस्त्वात् द्वितीया / परिचर्या शुश्रूषेति मत्वा आह / शुश्रूषते इत्यर्थः इति। आश्चर्यशब्दो विस्मयवाचीति मत्वा आह / विस्मयते इत्यर्थः इति // विस्मापयते इत्यन्ये इति // आश्चर्यशब्दो विस्मापनपर इति भावः / ततश्चित्रीयमाणोऽसाविति भट्टिः / असौ मायामृगः विस्मयमुत्पादयन्नित्यर्थः / पुच्छभाण्ड // 'पुच्छादुदसने' इति वार्तिकम् / उत्पुच्छयते इति // विविधं विरुद्धं वा पुच्छमुत्क्षिपतीत्यर्थः / 'भाण्डात् समाचयने' इत्यपि वार्तिकम् / समबभाण्डतेति // उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथविक्रयते इत्युक्तत्वात् संभाण्डशब्दात् क्यङपि। भाण्डशब्दात् प्रागेवाडिति भावः / For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy