________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / युद्धे योऽयं ग्रामशब्दः इत्युक्तेऽपि सामर्थ्यात्संग्रामशब्दे लब्धे विशिष्टपाठो ज्ञापयति / 'उपसर्गसमानाकारं पूर्वपदं धातुसंज्ञाप्रयोजके प्रत्यये चिकीर्षिते पृथक् क्रियते' इति / तेन मनःशब्दात्प्रागट् / स्वमनायत / उन्मनायते / उदमनायत / एवं च अवागल्भत अवागल्भिष्टेत्यादावप्यवेत्यस्य पृथक्करणं बोध्यम् / ज्ञापकं च सजातीयविषयम् / तेन यत्रोपसर्गस्वरूपं सकलं श्रूयते न प्रातिपदिकात् चौरादिकणिजसम्भवेऽपि 'तत्करोति' इत्यर्थे णिच् सिद्ध इत्यर्थः / ननु 'तत्करोति' इत्यनेनैव सङ्ग्रामशब्दात् प्रातिपदिकाणिसिद्धेः किमर्थमिह चुरादौ तस्य पाठ इत्यत आह। तत्सनियोगेनेति // णिच्सन्नियोगेन अकारस्य इत्संज्ञकस्य अनुदात्तत्त्वार्थकस्य आसज्ञनार्थ इत्यर्थः। नच मकारादकारस्य इत्संज्ञकत्वे अल्लोपस्य णिनिमित्तकत्वाभावादससङ्ग्रामत इत्यत्र ‘णौ चङथुपधायाः' इत्युपधाहस्वः स्यादिति वाच्यम् / सङ्ग्रामेत्ययं हि कथादित्वाददन्तः / तस्मादकारः अनुबन्धत्वेनासज्यते इत्यर्थः / एवञ्च णौ अतो लोपे सति णावग्लोपित्वानोपधाहूस्वः / कथादित्वलक्षणादन्तत्वालाभायैवास्य चुरादौ पाठ इति भावः / ननु चुरादौ सङ्ग्रामशब्दस्य 'तत्करोति' इति णिचि परे अस्त्वनुबन्धासङ्गः / तथापि आचारक्विपि उपसर्गस्य न धातुसंज्ञाप्रवेश इत्यत्र कथमस्य ज्ञापकतेत्यत आह / युद्धे इति // सामर्थ्यादिति // ग्राम युद्धे इत्येतावतैव सङ्ग्रामशब्दो लभ्यते / केवलस्य ग्रामशब्दस्य युद्धे प्रयोगाभावादित्यर्थः / विशिष्टपाठः इति // सङ्ग्रामशब्दपाठ इत्यर्थः / ज्ञाप्यमर्थमाह / समानाकारमिति // सङ्ग्रामशब्दे युद्धवाचिनि समित्यस्य क्रियायोगाभावात् समानाकारमित्युक्तम् / धातुसंज्ञाप्रयोजके इति। क्विबादाविति शेषः / पृथक् क्रियते इति // तथाच न तस्य धातुसज्ञाप्रवेश इत्यर्थः। ततः किमित्यत आह / तेनेति // सम् इत्यस्य धातुसंज्ञाप्रवेशाभावेनेत्यर्थः / तथाच सुमनश्शब्दात् आचारक्विपि विवक्षिते मनश्शब्दमात्रस्य धातुत्वात्ततो लङि मनश्शब्दस्यैवाङ्गत्वात्ततः प्रागेव अट् / न तु सुमनस् इति समुदायात्प्रागित्यर्थः / एतेन सङ्ग्रामयतेरेव सोपसर्गात् नान्यस्मादित्यादि भाष्यं 'भृशादिभ्यः' इति सूत्रस्थं व्याख्यातमिति बोध्यम् / उन्मनायते इति // भृशादित्वात् क्यङि सलोपः / एवञ्चेति // एवमुक्तरीत्या 'आचारेऽवगल्भ' इति क्विब्विधावपि अवेत्यस्य पृथक्करणात् गल्भशब्दात्प्रागेव अट् इत्यर्थः / ननु आ ऊढः ओढः 'कुगति' इति समासः / अस्माद्भशादित्वात् क्यङि ओढायते इत्यादि रूपम् / अत्रापि आङो धातुसंज्ञाप्रवेशो न स्यात् / तत्र यद्यपि लङि ऊढशब्दाद्वा आङो वा प्राक् आटि न रूपे विशेषः / उभयथापि औढायतेत्येव रूपं सिद्धमेव / तथापि ओढायेति क्यङन्तात् त्वाप्रत्यये अतो लोपे ओढायित्वेत्येवेष्यते। अत्र क्यङि चिकीर्षिते उक्तरीत्या पृथक्कृतस्य आङ: 'कुगतिप्रादयः' इति वाप्रत्ययान्तेन समासे सति 'समासेऽनपूर्वे क्वो ल्यप्' इति ल्यप् स्यादित्यत आह / ज्ञापकञ्च सजातीयविषयमिति // तदेवोपपादयति / तेनेति // चुरादौ 'सङ्ग्राम युद्धे' इति सम्ग्रहणस्य उक्तार्थे पृथक्करणे ज्ञापकस्य सजातीयविषयकत्वाश्रयणेन यत्र उपसर्गस्वरूपं अविकृतं श्रूयते नत्वेकादेशेनापहृतं तत्रैव उपसर्गस्य पृथक्कृतिरिति विज्ञायते इत्यर्थः / सङ्ग्रामे सम्ग्रह For Private And Personal Use Only