________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 378 सिद्धान्तकौमुदीसहिता [नामधातु वृद्धिं बाधित्वा अतो लोपात् चक इति रूपमाह / स्व इव सस्वौ / सस्व / यत्तु स्वामास / स्वाञ्चकार इति / तदनाकरमेव / 2667 / भृशादिभ्यो भुव्यच्चेर्लोपश्च हलः / (6-1-12) अभूततद्भावविषयेभ्यो भृशादिभ्यो भवत्यर्थे क्यङ् स्याद्धलन्तानामेषां लोपश्च / अभृशो भृशो भवति भृशायते / 'अच्वे:' इति पर्युदासबलात् 'अभूततद्भावे' इति लब्धम् / तेनेह न। क्व दिवा भृशा भवन्ति। ये रात्रौ भृशा नक्षत्रादयस्ते दिवा क्व भवन्तीत्यर्थः / 'सुमनस्' अस्य सलोपः / सुमनायते / चुरादौ ‘संग्राम युद्धे' इति पठ्यते / तत्र ‘संग्राम' इति प्रातिपदिकम् / तस्मात् 'तत्करोति-' इति णिच् सिद्धः / तत्सन्नियोगेनानुबन्ध आसज्यते / अत आदेः' इति दीर्घमपि / 'अनन्तरस्य' इति न्यायादिति माधवाशय इत्याहुः। तदनाकरमेवेति // अनेकाच्वाभावादिति भावः / वस्तुतस्तु प्रत्ययग्रहणमपनीयेत्यस्य भाष्ये अदर्शनात् प्रत्ययान्तत्वादाम्भवत्येवेति युक्तमेवेत्यनुपदमेवोक्तम् / भृशादिभ्यो // भवनं भूः भावे क्विप् / तदाह / भवत्यर्थे इति // भवने इत्यर्थः / क्यङ् स्यादिति // 'कर्तुः क्यङ् सलोपश्च' इत्यतस्तदनुवृत्तेरिति भावः / हलन्तानामेषामिति // भृशादिषु ये हलन्ताः तेषां सलोपः क्यङ् चेत्यर्थः / 'ननु अभूततद्भावे' इति कुतो लब्धमित्यत आह / अच्व्येरिति पर्यु. दासबलादिति // अभूततद्भावग्रहणमिति वार्तिकमेतल्लब्धार्थकथनपरमिति भावः / ये रात्रौ भृशाः इति // प्रकाशातिशयवन्त इत्यर्थः / भृशादिषु हलन्तमुदाहरति / सुमनस् इति // सुमनायते इति // असुमनाः सुमनाः भवतीत्यर्थः / यद्यपि स्त्रियामित्यधिकारे 'अप्सुमनस्समासिकतावर्षाणाम्बहुत्वञ्च' इति लिङ्गानुशासनसूत्रे सुमनश्शब्दस्य नित्यं बहुवचन विहितम् / तथापि तद्देवादिपर्यायरूढविषयम् / सु शोभनं मनो यस्येति सुमनाः इति बहुव्रीहियोगिक इति भावः / सुमनायत इति क्यङि सलोपे ‘अकृत्सार्व' इति दीर्घः / ननु लडि मनश्शब्दात्प्रागटि ‘स्वमनायत' इति वक्ष्यमाणमनुपपन्नम् / अङ्गस्य अड्डिधानात् सुमनशब्दस्य समस्तस्यैव लडं प्रत्यङ्गत्वात् / “प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य ग्रहणम्" इत्याशङ्कय आह / चुरादौ संग्राम युद्ध इति पठ्यते इति // ततश्च क्वचित् सोपसर्गपाठबलादन्यस्मात् सोपसर्गादाचारक्किपि उपसर्गस्य न धातुसंज्ञाप्रवेश इति विज्ञायते इत्यर्थः / ननु चुरादौ सङ्ग्रामेति समस्तो धातुः, नतु सोपसर्गो ग्रामशब्दः / एवञ्चास्य प्रातिपदिकत्वाभावात् सोपसर्गात् क्विपि उपसर्गस्य न धातुसंज्ञाप्रवेश इत्यत्र कथमिदङ्गमकमित्यत आह / तत्र संग्राम इति प्रातिपदिकमिति // 'ग्रसेराच' इत्यौणादिके मन्प्रत्यये निष्पन्नस्य ग्रामशब्दस्य ‘कृत्तद्धित' इति प्रातिपदिकत्वम् / अव्युत्पत्तिपक्षे 'अर्थवदधातुः' इति प्रातिपदिकत्वमित्यर्थः / ननु चुरादावस्य पाठो धात्वधिकारविहितचौरादिकणिजर्थः / एवञ्च प्रातिपदिकत्वेन चुरादौ तस्य पाठो व्यर्थ इत्यत आह / तस्मादिति // तस्मात् सङ्ग्राम इति For Private And Personal Use Only