SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा। 377 वयति / विवाय / विव्यतुः / अवयीत्-अवायीत् / श्रीरिव श्रयति / शिश्राय / शिश्रियतुः / पितेव पितरति / आशिषि रिङ् / पित्रियात् / भूरिव भवति / अत्र ‘गातिस्था—' (सू 2223) इति 'भुवो वुक्-' (सू 2174) इति ‘भवते:-' (सू 2181) इति च न भवति / अभिव्यक्तत्वेन धातुपाठस्थस्यैव तव ग्रहणात् / अभावीत् / बुभाव / दुरिव द्रवति / ‘णिश्रि—' (सू 2312) इति चङ् न / अद्रावीत् / 2666 / अनुनासिकस्य क्विझलोः क्ङिति / (6-4-15) अनुनासिकान्तस्योपधाया दीर्घः स्यात्क्वौ झलादौ च विङति / इदमिवाचरति इदामति / राजेव राजानति / पन्था इव पथीनति / मथीनति / ऋभुक्षीणति। द्यौरिव देवतीति माधवः / अत्र उठि द्यवतीत्युचितम् / क इव कति / 'चको' इति हरदत्तः / माधवस्तु ' ण्यल्लोपौं' इति वचनाण्णलि शब्देन्दुशेखरे प्रपञ्चितम् / विरिवेति // विः पक्षी स इवेत्यर्थः / अभिव्यक्तत्वेनेति // अभावीदिति // इह 'गातिस्था' इति सिचो न लुक् / बुभावेति // इह न वुक् / अभ्यास. स्य अत्त्वञ्च न / चङ् नेति // ‘णिश्रि' इति सूत्रे द्रुग्रहणेन धातुपाठस्थस्यैव ग्रहणादिति भावः। अनुनासिकस्य // अङ्गस्येत्यधिकृतमनुनासिकेन विशेष्यते / तदन्तविधिः / 'नोपधायाः' इत्यतः उपधाया इति 'ठूलोपे' इत्यतो दीर्घ इति चानुवर्तते / तदाह / अनुनासि. कान्तस्येत्यादिना // इदामतीति // “हलन्तेभ्यः आचारक्विप नास्ति” इति 'स्वनद्यापः' इति सूत्रभाष्ये स्पष्टमिति शब्देन्दुशेखरे स्थितम् / पथीनतीति // पथिन्शब्दात् क्विपि अनुनासिकस्येति इकारस्य दीर्घः / इदन्तु माधवानुरोधेन। विबभ्युपगमे तिपि पथेनतीत्येव युक्तम् / ‘इन्हन्' इति नियमेन दीर्घाप्राप्तेः। नच नियमस्य सजातीयापेक्षत्वात् सुबानन्तर्ये एवायन्नियमो नान्यत्रेति वाच्यम् / तथा सति वृतघ्नः स्त्री वृत्रघ्नीत्यत्रापि अल्लोपं बाधित्वा अन्तरङ्गत्वात् 'अनुनासिकस्य' इत्युपधादीर्घापत्तेरित्याहुः / देवतीतीति // दिवशब्दादाचारकिबन्तात् शपि लघूपधगुणः। 'नः क्ये' इति नियमेन अपदान्तत्वात् 'दिव उत्' इत्युत्त्वन्नेति भावः। अत्र ऊठीति // दिवशब्दात् क्विपि च्छोः' इति वकारस्य ऊठि कृते लघूपधगुणं बाधित्वा परत्वादिकारस्य यणि घुशब्दात् शपि ऊकारस्य गुणे अवादेशे च द्यवतीति रूपमुचितमित्यर्थः / चकाविति // कशब्दात् क्विबन्ताल्लिटि णलि द्वित्वे चुत्वे चक अ इति स्थिते ककारादकारस्य अतो लोपात्परत्वादृद्धौ आकारे 'आत औ णलः' इत्यौत्वे वृद्धिरेकादेश इति भावः / माध. वस्त्विति // चक अ इति स्थिते पूर्वविप्रतिषेधाद्वृद्धिं बाधित्वा ककारादकारस्य अतो लोपे कृते णलोऽकारेण सह चक इति रूपमित्यर्थः / नचैवं सति अ इवाचरति अति / औ। अतुः इत्यत्रापि लिटि 'अत आदेः' इति दीर्घ बाधित्वा अतो लोपः स्यादिति वाच्यम् / ण्यल्लोपाविति पूर्वविप्रतिषेधलभ्यः ‘अतो लोपः' सन्निहितमेव 'अकृत्सार्व' इति दीर्घ बाधते / 'नतु 48 For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy