________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * प्रकरणम्] बालमनोरमा / 373 विभाषया' (वा 1719-20) / कृष्ण इवाचरति कृष्णायते / ओजइशब्दो वृत्तिविषये तद्वति / ओजायते / अप्सरायते / यशायते-यशस्यते / विद्वायतेविद्वस्यते / त्वद्यते / मद्यते / अनेकार्थत्वे तु युष्मद्यते / अस्मद्यते / 'क्यङ्मानिनोश्च' (सू 837) कुमारीवाचरति कुमारायते / हरिणीवाचरति हरितायते / गुर्वीव गुरूयते / सपत्नीव सपत्नायते / सपतीयते / सपत्नीयते / युवतिरिव युवायते / पट्टीमृयाविव पट्टीमृदूयते / 'न कोपधायाः' (सू 838) / पाचिकायते / * आचारेऽवगल्भक्लीबहोडेभ्यः किव्वा' (वा 1721) / श्शब्दः इति // क्यङन्तोऽयम् / सनाद्यन्ता इति धातुत्वावृत्तिः / तत्र ओजश्शब्दः ओजस्विनि वर्तत इत्यर्थः / ओजायते इति // ओजस्वीवाचरतीत्यर्थः / ओजश्शब्दात् क्यडि सलोपे 'अकृत्सार्व' इति दीर्घ इति भावः / अप्सरायते इति // अप्सरश्शब्दात् क्यडि सलोपदीर्यो / क्यङो ङित्त्वादात्मनेपदम् / इतरेषां विभाषयेत्यस्योदाहरति / यशायते-यशस्यते इति // यशस्वीवाचरतीत्यर्थः / विद्वायते-विद्वस्यते इति // विद्वानिवाचरती. त्यर्थः / विद्वच्छब्दात् क्यङि सलोपविकल्पः / त्वद्यते / मद्यते इति // त्वमिव अहमिव आचरतीत्यर्थः / युष्मदस्मच्छब्दात् क्यडि 'प्रत्ययोत्तरपरयोश्च' इति मपर्यन्तस्य त्वमौ / युष्मद्यते / अस्मद्यते इति // यूयमिव वयमिव आचरतीत्यर्थः / 'त्वमावेकवचने' इत्यस्मात् 'प्रत्ययोत्तरपदयोश्च' इति सूत्रे एकवचने इत्यनुवृत्तेरेकत्वविशिष्टार्थवृत्तित्वे सत्येव युष्मदस्मदोस्त्वमाविति भावः / कुमार्यादिशब्दात् क्यडि पुंवत्त्वं स्मारयति / क्यङ् मानिनोश्चेति / कुमारायते इति // पुंवत्त्वेन डीपो निवृत्तौ दीर्घः / हरितायते इति // हरिणीशब्दात् क्यडि पुंवत्त्वेन ‘वर्णादनुदात्तात्' इति नत्वस्य डीषश्च निवृत्तौ दीर्घः / गुरूयते इति // गुर्वीशब्दात् क्यडि डीषो निवृत्तौ दीर्घः / सपत्नायते इति // शत्रुपर्यायात् सपत्नशब्दात् शारिवादित्वेन डीनन्तात् पुंवत्त्वेन डीनो निवृत्तौ दीर्घ इति भावः / सपतीयते इति // समानः पतिः स्वामी यस्याः इति बहुव्रीही सपतिशब्दस्य नत्वे डीपि च सपत्नीशब्दात् क्यङि पुंवत्त्वेन छीत्वनत्वयोनिवृत्ती दीर्घ इति भावः / सपत्नीयते इति // विवाहनिबन्धनं पतिशब्दमाश्रित्य समानः पतिः यस्याः इति बहुव्रीहौ सपत्नीशब्दस्य नित्यस्त्रीलिङ्गत्वान्न पुंवत्त्वमिति भावः / युवायते इति // युवतिशब्दात् क्यङि पुंवत्त्वे तिप्रत्य. यस्य निवृत्तौ नलोपे दीर्घ इति भावः / वयोवाचिनाजातिकार्य वैकल्पिकमिति 'जातेरस्त्री. विषयात्' इत्यत्र भाष्ये स्पष्टम् / एतेन 'जातेश्च इति निषेधादह पुवत्त्वं दुर्लभमित्यपास्तमिति शब्देन्दुशेखरे स्थितम् / पट्टीमृदूयते इति // इह पूर्वपदस्य क्यङ्परकत्वाभावान पुंवत्त्वम् / ननु पाचिकेवाचरति पाचिकायते इत्यत्रापि 'क्यङ्मानिनोश्च' इति पुंवत्त्वेन टाप: 'प्रत्यय. स्थात्' इति इत्त्वस्य च निवृत्ती पाचकायते इति स्यादित्यत आह / न कोपधायाः इति // 'आचारेऽवगल्भक्लीबहोडेभ्यः क्विब्वा' इति वार्तिकम् / उपमानादित्यनुवर्तते / 'धातोः कर्मणः' इत्यतो वाग्रहणस्यास्मिन्प्रकरणे अनुवृत्त्यैव सिद्धे वाग्रहणं व्यर्थमित्यत आह / वा. For Private And Personal Use Only