________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 366 सिद्धान्तकौमुदीसहिता [यङ्लुक् मामोमि / मामावः / मामूमः / मामोतु-मामूतात् / मामूहि / मामवानि / अमामोत्--अमामोः / अमामवम् / अमामाव / अमामूम / ‘तुर्वी हिंसायाम्। तोतूर्वीति / 2655 / राल्लोपः / (6-4-21) रेफात्परयोश्छ्रोर्लोप: स्यात्वौ झलादावनुनासिकादौ च प्रत्यये / इति वलोप: ! लघूपधगुणः / 2656 / न धातुलोप आर्धधातुके / (1-1-4) धात्वंशलोपनिमित्ते आर्धधातुके परे इको गुणवृद्धी न स्त: / इति नेह मामवीमि इति सिद्धवत्कृत्य आह / मामोमीति // अनुनासिकपरकत्वादूट् / गुण: / मामावः इति // मामव् वस् इति स्थिते परनिमित्ताभावादूट न / 'लोपो व्योः' इति वलापे 'अतो दी? यमि' इति दीर्घः / मामूमः इति // मामव् मस् इति स्थिते अनुनासिकपरकत्वादृट् / डित्त्वान्न गुणः / मामवाञ्चकार / मामविता / मामविष्यति / लोटि आह / मामोत्विति / मामूतादिति // ङित्त्वान्न गुणः / मामूताम् / मामवतु / मामूहीति // ऊठि हेरपित्त्वेन ङित्त्वान गुण: / मामूतात् / मामूतम् / मामूत / मामवानीति // आट: पित्त्वादङित्त्वागुणः / मामवाव / मामवाम / लङस्तिप्याह / अमामोदिति // अमामूताम् / अमामवुः / सिप्याह / अमामोरिति // अमामूतम् / अमामूत / लिङि मामव्यात् / लुडि 'आस्तिसिचः' इति नित्यमीट् / अमामवीत्-अमामावीत् / अमामविष्यत् / ज्वरतेस्तु जाज्वरीति-जाज्वर्ति इत्यादि / त्वरतेस्तु तात्वरीति-तातूर्ति इत्यादि / त्रिवेस्तु सेस्रवीति / ईडभावे तु ऊठि सेस्रोति, इत्यादि। अवतेस्तु यङभावात् क्विप्युदाहरणम् / ऊः। उवौ / उवः / इत्यागृह्यम् / तोतूर्वी तीति // 'उपधायाञ्च' इति दीर्घः। ईडभावे तोतु ति इति स्थिते ‘च्छवाः शूट्' इत्यूठि प्राप्ते। राल्लोपः // ‘च्छोः शूडनुनासिके च' इति सूत्रमूठवर्जमनुवर्तते / 'अनुनासिकस्य क्विझलोः' इत्यतः क्विझलोरिति च। तदाह / रेफात्परयोरित्यादि // अत्रापि विङतीति नानुवर्तते / पूर्वसूत्रे तदननुवृत्तेः / वलोपः इति // तथाच तोतुति इति स्थिते उकारस्य लघूपधगुणः। तिपः पित्त्वेन अङित्त्वादित्यर्थः। न धातुलोपे // 'इको गुणवृद्धी' इत्यनुवर्तते / तत्र धातुलोपे सति इको गुणवृद्धी न स्तः आर्धधातुके परत इत्यर्थ लूधातोः यङन्तात् पचाद्याचि यङो लुकि लोलव इत्यत्र गुणनिषेधाभावप्रसङ्गात् / अत्र धात्ववयवस्य यङो लोपेऽपि धातोर्लोपाभावात् / धात्ववयवलोपे सतीत्यर्थे तु शीधातोस्तृचि शयिता, इत्यत्र गुणो न स्यात् / तत्र धात्ववयवङकारलोपसत्त्वात् / आर्धधातुके परे यो धात्ववयवलोपः तस्मिन् सतीत्यर्थे शेते इत्यत्रापि गुणनिषेधः स्यात् / तत्र डकारलोपस्य आर्धधातुकपरकत्वसत्त्वादित्यतो व्याचष्टे। धात्वंशलोपनिमित्ते इति॥ धातुं लोपयतीति धातुलोपः कर्मण्यण् / धातुलोपनिमित्ते आर्धधातुके परे इति यावत् / लोलुवः इत्याद्युदाहरणम् / लूञ्धातोर्यङन्तात् पचाद्यीच ‘यङोऽचि च' इत्यच्प्रत्ययमाश्रित्य For Private And Personal Use Only