________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 367 निषेधः / तिबादीनामनार्धधातुकत्वात् / तोतोति / ‘हलि च' (सू 354) इति दीर्घः / तोतूर्तः / तोतूर्वति / तोथोर्ति / दोदोर्ति / दोधोति / 'मुर्छा' / मोमोति / मोमूर्तः / मोमूर्च्छतीत्यादि / 'आर्धधातुके' इति विषयसप्तमी / तेन यङि विवक्षिते अजेर्वी / वेवीयते / अस्य यङ्लुनास्ति / लुकापहारे विषयत्वासम्भवेन वीभावस्याप्रवृत्तेः / ____ . . . इति तिङन्तयङ्लुकप्रकरणम् / यङो लुकि अच्प्रत्ययमाश्रित्य प्राप्तो गुणोऽनेन निषिध्यते / मर्मजीतीति तु वृद्धिनिषेधो. दाहरणम् / धात्विति किम् / शाङ् शेता / इह उत्सृष्टानुबन्धस्य धातुत्वं, नतु सानुबन्धस्येति / कैयटादिमते तु धातुग्रहणं स्पष्टार्थम् / इदं सूत्रं भाष्ये प्रत्याख्यातम् / हरदत्तेन पुनरुद्धृतम् / कौस्तुभे तु तदपि दूषयित्वा प्रत्याख्यातमेव / इति नेहेति // तोतुरतीत्यत्र अयं गुणनिषेधो नेत्यर्थः / हलि चेति // तोतु तस् इति स्थिते 'लोपो व्योः' इति वकारस्य लोपं बाधित्वा ‘च्छोः शूठ' इत्यूटि प्राप्ते वकारस्यानेन लोपे 'हलि च' इति दीर्घ इत्यर्थः / यद्यपि तोतोतीत्यत्र ‘च्छोः' इत्यूठः अप्रवृत्तेर्वकारस्य ‘लोपो व्योः' इति लोपः सिद्ध्यति / तथापि तोतूर्तः इत्यादौ ऊठो बाधनाय आवश्यकोऽयं लोपो न्याय्यत्वात्तोतोतीत्यत्रोपन्यस्त इति बोध्यम् / तोतूर्वतीति // 'अदभ्यस्तात् ' इत्यत् / 'उपधायाञ्च' इति दीर्घः / तोतोर्वीषि-तोतोर्षि / तोतूर्थः / तोतूर्थ / तोतूर्वीमि-तोतोर्मि / तोतूर्वः / तोतूर्मः / तोतूर्वाञ्चकार / तोतूर्विता / तोतूर्विष्यति / तोतूतु-तोतोर्तु---तोतूर्तात् / तोतूर्ताम् / तोतूर्वतु / तोतूर्हि / तोतूर्वाणि / लङि अतोतूर्वीत्-अतोतोः / अतोतूर्ताम् / अतोतूवुः / अतोतूर्वीः-अतोतोः / अतोतूर्तम् / अतोतूर्त / अतोतूर्वम् / अतोतूर्व / अतोतूर्म / तोतू ात् / लुङि ‘अस्तिसिचः' इति नित्यमीट् / अतोतूर्वीत् / अतोतूर्विष्यत् / थुर्वीधातोरुदाहरति / तोथोर्तीति // तुविद्रूपाणि / दोदोर्तीति // दुर्वीधातोः रूपम् / दोधोर्तीति / / धुर्वीधातोः रूपम् / मुर्छाधातोः मोमूछीतीति सिद्धवत्कृत्य ईडभावे आह / मोमोर्तीति॥ 'रालापेः' इति छस्य लोपः / इत्यादीति // मोमूछीषि-मोमोर्षि / मोमूच्छीमि-मोमोर्मि / मोमूर्छः / मोमूर्हि / अमोमूछत्-िअमोमूः / सिप्यप्येवम् / लुङि 'अस्तिसिचः' इति नित्यमीट् / अमोमूत् / अमोमूञ्छिष्यत् / विषयसप्तमीति // 'अजेय॑घञपोः' इति वीभावविधौ आर्धधातुके इत्यनुवृत्तं विषयसप्तम्यन्तमाधीयते / नतु परसप्तम्यन्तमित्यर्थः / ततः किमित्यत आह / तेनेति // विषयसप्तम्याश्रयणेनेत्यर्थः / विवक्षिते इति // यङि विवक्षिते ततः प्रागेव अजे भाव इत्यर्थः / एवञ्च कृते वीभावे हलादित्वाद्यङ् लभ्यते इति मत्वा आह / वेवीयते इति / / ननु अजेर्वीभावानन्तरं यडि सति तस्य 'योऽचि च' इति पाक्षिको लुक कुतो नोदाहियते इत्यत आह / अस्य यङ्लुङ्नास्तीति // विषयत्वेति // लुका लुप्तयः भाविज्ञानविषयत्वाभावेनेत्यर्थः / इति श्रीवासुदेवदीक्षितविदुष्पा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां यङ्लुगन्तप्रक्रिया समाप्ता / For Private And Personal Use Only