________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 365 बलि लोपे यादौ दीर्घः / जाहामि / जाहावः / जाहामः / 'हर्य गतिकान्त्योः' / जाहीति-जाहति / जाहर्तः / जाहर्यति / लोटि / जाहर्हि / अजाहः / अजाहर्ताम् / अजाहयुः / मव बन्धने'। 2654 / ज्वरत्वरस्रिव्यविमवामुपधायाश्च / (6-4-20) ज्वरादीनामुपधावकारयोरूठ स्यात्क्वौ झलादावनुनासिकादौ च प्रत्यये / अत्र क्ङिति इति नानुवर्तते / अवतेस्तुनि * ओतुः' इति दर्शनात्। अनुनासिकग्रहणं चानुवर्तते / अवतेर्मनिन्प्रत्यये तस्य टिलोपे * ओम्' इति दर्शनात् / ईडभावे ऊठि पिति गुणः / मामोति--मामवीति / मामूतः / मामवति / मामोषि / इति यलोपः / मिपि ईडभावे जाहय् मि इति स्थिते आह / वलि लोपे इति // ईटि जाहयीमि / जाहयाञ्चकार / जाहयिता। जाहयिष्यति / लोटि जाहयीतु-जाहतु-जाहतात् / जाहताम् / जाहयतु / जाहहि / जाहयानि / जाहयाव / लङि अजाहयीत्-अजाहत् / अजाहताम् / अजाहयुः / अजाहयी:-अजाहः / अजाहतम् / अजाहत / अजाहयम् / अजाहाव / अजाहाम / जाहय्यात् / लुङि ‘ह्मयन्त' इति न वृद्धिः / ‘अस्तिसिचः' इति नित्यमीट् / अजाहयीत् / अजाहयिष्टाम् / अजाहयिष्यत् / जाहीति // तिपि जाह ति इति स्थिते ईडभावे यलोपः / जाहीति // हौ यलोपः / लङस्तिपि अजाहर्थ त् इति स्थिते यलोपः। हल्ङयादिना तकारलोपः। रेफस्य विसर्गः इति मत्वा आह / अजाहः इति // सिप्यप्येवं रूपम् / ज्वरत्वरस्त्रिव्यविमवामुपधायाश्च // ज्वर त्वर त्रिवि अवि मव् एषान्द्वन्द्वः / ‘च्छोः शूट ' इत्यतः वकारग्रहणम् ऊग्रहणम् अनुनासिके इति चानुवर्तते। छस्य श इति नानुवर्तते / ज्वरादिषु छस्य अभावेन असम्भवात् / 'अनुनासिकस्य क्विझलोः विति' इत्यतः क्विझलोरिति चानुवर्तते / चकारो वकारसमुच्चयार्थः / तदाह / ज्वरादीनामिति // अवतेस्तुनीति / / अवधातोरौणादिके तुन्प्रत्यये कृते अकारवकारयोरूठि तस्य गुणे ओतुरिति दृश्यते / विडतीत्यनुवृत्तौ तु तन्न स्यादिति भावः / ओमिति // 'अवतेष्टिलोपश्च' इत्यौणादिकसूत्रम् / 'अव रक्षणे' इति धातोर्मन्प्रत्ययः स्यात् / प्रत्ययस्य टेलॊपश्चेति तदर्थः / तथाच अव् म् इति स्थिते उपधाभूतस्य अकारस्य वकारस्य च ऊठि तस्य गुणे ओमिति दृश्यते / 'ज्वरत्वर' इत्यत्र अनुनासिकग्रहणाननुवृत्तौ तु मनिनि परे अवतरूट् न स्यात् / क्विझलोरेव तद्विधिलाभादिति भावः / ऊठि पितीति // मवधातोर्यङलुक् / मामव ति इति स्थिते ईडभावपक्षे अकारवकारयोरेकस्मिन् ऊठि तिपः पित्त्वेन डिक्त्वाभावादूकारस्य गुणे मामोतीति रूपमित्यर्थः / उपधायाः वकारस्य च प्रत्येकमूठ इति पक्षे सवर्णदीर्घः / पक्षद्वयमपि 'एकः पूर्वपरयोः' इत्यत्र भाष्ये स्पष्टम् / ईटपक्षे आह / मामवीतीति // अत्र ऊट न / क्वौ झलादौ अनुनासिकादौ च परे तद्विधानात् / मामूतः इति // अकारवकारयोरूठि तसो डित्त्वान्न गुण इति भावः / मामवतीति / 'अदभ्यस्तात्' इत्यत् / मामवीषीति सिद्धवत्कृत्य आह / मामोषीति // झल्परकत्वादूठ / मामूथः / मामूथ / For Private And Personal Use Only