SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 364 सिद्धान्तकौमुदीसहिता [यङ्लुक ‘यकारवकारान्तानां तु ऊठभाविनां यङ्लुङ् नास्ति' इति ‘च्छः'-' (सू 2561) इति सूत्रे भाष्ये ध्वनितं कैयटेन स्पष्टीकृतम् / इदं च ‘च्छ्रो:-' (सू 2561) इति यत्रोठ तद्विषयकम् / 'ज्वरत्वर-' (सू 2564) इत्यूठभाविनोः स्रिविमव्योस्तु यङ्लुगस्त्येवेति न्याय्यम् / माधवादिसम्मतं च / 'मव्य बन्धने' अयं यान्त ऊठभावी तेवृ देव देवने' इत्यादयो वान्ताः / 'हय गतौ' जायीति--जाहति / जाहतः / जाहयति / जाहयीषि-जाहसि / लडि तिपि ईटि अपाप्रच्छीत् / ईडभावेतु अपाप्रच्छ त् इति स्थिते हल्ङ्यादिना तलोपे छस्य षः तस्य जश्त्वच।। अपाप्रट् / अपाप्रष्टाम् / अपाप्रच्छुः / अपाप्रच्छी:- अपाषट् / अपाप्रष्टम् / अपाप्रष्ट / अपाप्रच्छम् / अपाप्रच्छु / अपाप्रश्म / लिङि पाप्रच्छ्यात् / लुङि अपाप्रच्छीत् / 'अस्तिसिचः' इति नित्यमीट् / अपाप्रच्छिष्यत् / ऊभाविनामिति // ‘भू प्राप्तौ' चुरादिराधृषीयः / तस्मात् 'आवश्यकाधमयॆयोर्णिनिः' इति भविष्यदर्थे णिनिः / ऊठं प्राप्स्यतामित्यर्थः / ऊविषयाणामिति यावत् / ध्वनितमिति // सूचितमित्यर्थः / स्पष्टीकृतमिति // तथाहि ‘च्छोः' इति सूत्रे डिग्रहणानुवृत्ती कांश्चित् दोषानुद्भाव्य परिहत्य डिग्रहणानुवृत्ति स्वीकृत्योक्तं भाष्ये / एतावानेव विशेषः / अनुवर्तमाने विद्हणे छष्यत्वं वक्तव्यमिति / अत्र कैयटः / प्रष्टा, पृष्टमित्यादौ ' च्छोः' इति छस्य शत्वे कृते तस्य 'श्च' इति षत्वे टुत्वमिति स्थितिः / तत्र विडतीत्यनुवृत्तौ छस्य शत्वन्न स्यात् / अतः छस्य षत्वं वक्तव्यमित्यर्थः / नच विद्महणानुवृत्तावत्र शत्वाभावेऽपि न दोषः / व्रश्चादिना छस्य षत्वे इष्टसिद्धेरिति वाच्यम् / ‘च्छोः' इत्यत्र “छस्य षत्वं वक्तव्यम्” इत्यनेनैव प्रष्टेत्यादिसिद्धः वश्वादिसूत्रे छग्रहणन्न कर्तव्यमित्याशयात् / नच प्रडिति क्विबन्तात् सोलोपे षत्वार्थं व्रश्वादिसूत्रे छग्रहणमिति वाच्यम् / तत्रापि क्विग्निमित्तशादेशस्य दुर्निवारत्वात् / विचि तु प्रच्छ धातोरनभिधानानास्ति / एवञ्चात्र भाष्ये “ऊभाविभ्यो यङ्लुङ्नास्ति' इत्युक्तप्रायम् / अन्यथा 'च्छोः' इत्यत्र विद्महणानुवृत्तौ दिवेर्यङ्लुकि तिबादौ ईडभावे लघूपधगुणे ‘लोपो व्योः' इति वलोपे देदेति देदेषीत्यायूठः अभावे रूपम् / तदनुवृत्तौ तु वस्य ऊठि देद्योति, देद्योषि, इत्यादि रूपमिति विशेषस्य सत्त्वादेतावानेवेत्येवकारो विरुध्येत। अतः ऊठभाविनां यकारवकारान्तानां यङ्लुङ्नास्तीति विज्ञायते इत्यलम् / इदश्चेति // ‘च्छोः' इति सूत्रेण यत्र ऊ प्रवर्तते तद्विषयकमेव इदम् उक्तं ज्ञापनमित्यर्थः / त्रिविमव्योस्त्विति // 'त्रिवु गतिशोषणयोः, मव्य बन्धने' इत्यनयोः इत्यर्थः / न्याय्यमिति // उक्तज्ञापनस्य ‘च्छोः' इति सूत्रस्थभाष्यमूलकत्वादिति भावः / ननु ज्ञापनस्य सामान्यापेक्षत्वङ्कुतो नाश्रीयते इत्यत आह / माधवादिसम्मतञ्चेति // उक्तविशेषवत्त्वमिति शेषः / ऊभावीति / अतो नास्य यङ्लुगिति भावः / वान्ताः इति // ऊठ्भाविन इति शेषः। नैतेषामपि यङ्लुगिति भावः / ऊठभाविनामिति विशेषणस्य व्यावय॑माह / हय गताविति // अस्य यान्तत्वेऽपि ऊविषयत्वाभावादस्त्येव यङ्लुगिति भावः / जाहतीति // तिप ईडभावे ‘लोपो व्योः' For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy