SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् ] बालमनोरमा / जर्गद्धि / जद्धः / जगुंधति / जधीषि-जर्घसि / अजधीत् / ईडभावे गुणः / हलङयादिलोपः / भष्भावः / जश्त्वचर्वे / अजर्घत् / अजद्धाम् / सिपि 'दश्च' (सू 2468) इति पक्षे रुत्वम् / अजर्घाः / अजगेर्धात् / अजर्गधिष्टाम् / पाप्रच्छीति। पाप्रष्टि। तसादौ 'अहिज्या--' (सू 2412) इति सम्प्रसारणं न भवति। श्तिपा निर्देशात् / ‘च्छ्रोः शूठ-' (सू 2561) इति श:। 'ब्रश्च-' (सू 294) इति ष: / पाप्रष्टः / पाप्रच्छति / पाप्रश्मि / पाप्रच्छुः / पाप्रश्मः / वृद्धिः / ‘अस्तिसिचः' इति नित्यमीट् / अजाग्रहिष्यत् / 'गृधु अभिकांक्षायाम्'। अस्माद्य लुगन्ताल्लटस्तिपि ईटि आह / जगंधीतीति // 'नाभ्यस्तस्य' इति न लघूपधगुणः / ईडभावे आह / जर्गर्दीति // जगंध् ति इति स्थिते 'झषस्तथोः' इति तकारस्य धः। लघूपधगुणः रपरत्वम् / जर्गद्धः इति // तसादौ ङित्त्वान्न गुणः / 'झषस्तथोः' इति तस्य धः / जर्घति // जर्गसि इति स्थिते गस्य भष् घः गुणः रपरत्व धस्य चर्वम्। जर्गमि ३-जगूंधीमि 3 / जगूध्वः 3 / जगञ्चिकार 3 / जगर्धिता 3 / जगर्धिष्यति 3 / जगंधीतु ३-जर्ग१ ३-जगद्धात् 3 / ही जऍद्धि 3 / जधानि 3 / लडि तिपि ईट् अजगंधीत् 3 / ईडभावे इति // अजगंध् त् इति स्थिते पित्त्वादडित्त्वात् गुण रपरत्वे हल्ङ्यादिना तकारलोपे पदान्तत्वात् गस्य भष् धकारः / धस्य जश्त्वेन दकारे तस्य ‘वावसाने' इति चत्वविकल्प इत्यर्थः। अजधर्त इति // 'रात्सस्य' इति नियमान्न संयोगान्तलोपः / अजगुद्धाम् / अजगंधुः / सिपि ईडभावपक्षे अजध् स इति स्थिते गुणे रपरत्वे हल्ङ्यादिलोपे भष्भावे धस्य जश्त्वे तस्य चत्वविकल्पे पूर्ववदेव रूपं सिद्धवत्कृत्य आह / सिपि दश्चेति पक्षे रुत्वमिति // तथाच अजघर इति स्थिते ‘रो रि' इति लोपे 'ठूलोपे' इति दीर्घ शिष्टरेफस्य विसर्गे अजीः इति रूपमित्यर्थः / अजर्णोद्धम् / अजयृद्ध / अजधम् / अजध्व / लुङि आह। अजर्ग(दिति // 'अस्तिसिचः' इति नित्यमीट् / पाप्रच्छीतीति // 'प्रच्छ ज्ञीप्सायाम्' अस्माद्यङ्लुगन्तालटस्तिपि ईटि रूपम्। ईडभावे आह / पाप्रष्टीति॥ ब्रश्चेति छस्य षः। तकारस्य टुत्वेन टः। 'च्छाः' इति छस्य शकारस्तु नात्र भवति। तस्य अनुनासिकादौ प्रत्यये वो झलादौ किति डिति च विहितत्वात् / ननु तिपः पित्त्वेन डित्त्वाभावात् 'ग्रहिज्या' इति सम्प्रसारणाभावेऽपि तसो ङित्त्वात् सम्प्रसारणं दुर्वारमित्यत आह / तसा. दाविति / शितपेति / 'अहिज्या' इति सूत्रे प्रच्छतीति श्तिपा निर्देशादित्यर्थः / पाप्रच्छतीति / 'अदभ्यस्तात्' इत्यत् / पाप्रच्छीषि / सिपि ईडभावे तु 'च्छोः' इति छस्य न शः। सिपो झलादित्वेऽपि डित्त्वाभावात् / किन्तु 'वश्व' इति ष एव षढोः' इति षस्य कः सस्य षत्वम् / पाक्षि / पाप्रष्टः / पाप्रष्ट / पाप्रश्मीति // अनुनासिकप्रत्ययपरकत्वात् छस्य ' च्छोः' इति श इति भावः। पाप्रच्छः इति // अत्र 'च्छाः' इति न शः। वसो झलादित्वाभावात्। पाप्रश्मः इति॥ अनुनासिकादिप्रत्ययपरकत्वात् छस्य शः / पाप्रच्छाञ्चकार / पाप्रच्छिता। पाप्रच्छिष्यति / पाप्रच्छीतु--पाप्रष्टु-पाप्रष्टात् / पाप्रष्टाम् / पाप्रच्छतु। हेर्द्धिः / अपित्त्वेन डित्त्वात् झलादित्वाञ्च छस्य शः / तस्य ‘वश्च' इति षः / ष्टुत्वेन धस्य ढः / षस्य जश्त्वेन डः / पाप्रड्रि। पाप्रच्छानि / For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy