________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 362 सिद्धान्तकौमुदीसहिता [यङ्लुक् अजघर्ट / गृह्णातेस्तु जाग्रहीति-जाग्राढि / तसादौ उिन्निमित्तं सम्प्रसारणम् / तस्य बहिरङ्गत्वेनासिद्धत्वान्न रुगादयः / जागृढः / जागृहति / जाहीषिजाघ्रक्षि / लुटि / जाग्रहिता / ‘ग्रहोऽलिटि'-(सू 2562) इति दीर्घस्तु न / तत्र ‘एकाचः' इत्यनुवृत्तेः / माधवस्तु दीर्घमाह। तद्भाष्यविरुद्धम् / जधीतिजरिगृहः-जरीगृह्वः / जह्यः-जरिगृह्मः-जरीगृह्मः / जर्गश्चिकार-जरिगहश्चिकार-जरीगर्दाञ्चकार / जर्गर्हिता-जरिगर्हिता-जरीगर्हिता / जर्गर्हिष्यति-जरिगर्हिष्यति-जरीगर्हिष्यति / जर्ग्रहीतु-जरिगृहीतु-जरीगृहीतु-जग? -जरिग? - जरीग? - जगुढात् - जरिगृढात् - जरीगृढात् / जर्गृढाम्-जरिगृढाम्-जरीगृढाम् / जर्गृहतु-जरिगृहतु-जरीगृहतु / जर्गढि-जरिगृढिजरीगृढि / जगृहाणि-जरिगृहाणि-जरीगृहाणि / लङि अजर्गृहीत्-अजरिगृहीत्-अजरीगृहीत् / ईडभावे तु अजगई त् इति स्थिते हल्ङ्यादिना तलोषे हस्य ढत्वे गस्य भष् घकारः। अजघर्ट-अजरिघट्ट-अजरीथर्ट्स / एकाज्यहणे सत्यपीह यङ्लुकि भष्। 'गुणो यङ्लुकोः' इत्यनेन “श्तिपा शपा” इति निषेधस्यानित्यत्वज्ञापनादित्याहुः / अजगुढाम् 3 / अजगैहुः 3 / अजय॒हीः ३-अजर्घ 3 / अजर्गृढम् 3 / अजगुंढ 3 / अजगृहम् 3 / अजगैब 3 / अजर्गृह्म 3 / जगुह्यात् 3 / लुङि 'अस्तिसिचः' इति नित्यमीट् / अजर्गहीत् 3 / अजगर्हिष्यत् 3 / गृह्णास्त्विति // ‘ग्रह उपादाने' इत्यस्मादित्यर्थः / अदुपधोऽयम् / ईटि आह / जाग्रहीतीति // यङो लुका लुप्तत्वात् तिपः पित्त्वाच्च 'ग्रहिज्या' इति सम्प्रसारणन्नेति भावः / ईडभावे त्वाह / जाग्राढीति // जाग्रह ति इति स्थिते ढत्वधत्वष्टत्वढलोपदीर्घाः / जाग्रह तस् इति स्थिते आह / तसादाविति // ननु कृते सम्प्रसारणे ऋदुपधत्वात् रुगादीनाशक्य आह / तस्येति // सम्प्रसारणस्येत्यर्थः / जागृढः इति // ढत्वधत्वष्टुत्वढलोपाः / 'ठूलोपे' इति दीर्घस्तु न / ऋकारस्यानण्त्वात् / जागृहति / सिपः पित्त्वान्न सम्प्रसारणमिति मत्वा आह / जाग्रहीषि-जाघ्रक्षीति // ईडभावे हस्य ढः तस्य कः सस्य षः / जागृढः / जागृढ / जाग्रहीमि-जाग्रह्मि / जागृह्वः। जागृह्मः / इत्यनुवृत्तरिति // 'एकाचो द्वे' इति सूत्रे हरदत्तेन तथोक्तत्वादिति भावः / माधवस्त्विति // एक ज्ग्रहणन्नानुवर्तत इति तदाशयः। भाष्यविरुद्धमिति // 'एकाचो द्वे प्रथमस्य' इति सूत्रभाष्ये 'ग्रह उपादाने' इत्यस्माद्यङि सम्प्रसारणे अभ्यासस्य रीकि यङन्तात् जरीगृहिता। जरीगृहितम्। जरीगृहितव्यमित्यत्र इटो दीर्घाभावं सिद्धवत्कृत्य तत्र दीर्घमाशङ्कय ग्रहोऽङ्गात्परस्य इटो दी! विधीयते / जरीगृह् इत्यङ्गं तच न ग्रहधातुरिति निरूप्याङ्गविशेषणसामर्थ्यादेव “प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणम्" इति नात्र प्रवर्तत इति समाहितम्। यडन्ते उक्तो न्यायो यङ्लुगन्तेऽपि जाग्रहितेत्यादौ समानः इत्यादि प्रौढमनोरमायां ज्ञेयम् / नच हरदत्तमते एकाज्ग्रहणानुवृत्त्यैवात्र दीर्घनिवारणे सति भाष्योक्तमिदं समाधानन्नादरणीयमिति वाच्यम् / उपायस्य उपायान्तरादृषकत्वादिति अलम् / जाग्रहिष्यति / जाग्रहीतु-जाग्राहु-जाग्राढात् / जागृढाम् / जागृहतु / हौ जागृढि / जाग्रहाणि / लङि अजाग्रहीत्-अजाघ्राट् / अजागृढाम् / अजागृढम् / अजागृढ / अजाग्रहम् / अजागृढ / अजागृह्म / जागृह्यात् / लुङि अजाग्रहीत् 'ह्मथन्त' इति न For Private And Personal Use Only