SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा / 361 पूर्वत्रासिद्धे तन्निषेधात् / आरति-अरियति / लिङि रितपा निर्देशात् 'गुणोऽति-' (सू 2380) इति गुणो न / रिङ् / रलोपः / दीर्घः / आरियात्अरियियात् / 'गृहू ग्रहणे' जर्गृहीति-जर्गढि / जर्मूढः / जर्गृहति / रेफलोपे कर्तव्ये यणादेशसम्पन्नस्य रेफस्य 'अचः परस्मिन्' इति स्थानिवत्त्वात् ऋकारपरकत्वाद्रेफपरकत्वाभावात् कथं पूर्वरेफस्य लोप इत्यत आह / पूर्वत्रासिद्धे तनिषेधादिति // पूर्वत्रासिद्धीयकार्ये कर्तव्ये स्थानिवत्त्वनिषेधादित्यर्थः / आरतीति // अर् र् अति इति स्थिते पूर्वरेफस्य लोपे सति 'ठूलोपे' इति दीर्घः / नच यणः स्थानिवत्त्वं शङ्कयम् / दीर्घविधौ तनिषेधादिति भावः / अरियूतीति // द्वित्वे उरदत्त्वे हलादिशेष रिकि रीकि च कृते परत्वादभ्यासस्य इयङि ततो यणि रिग्रीकोस्तुल्यमेव रूपमित्यर्थः / अरर्षि-अरियर्षि-अररीषिअरियरीषि / अर्ऋथ:-अरियथः / अरर्मि-अरियर्मि-अररीमि-अरियरीमि / अर्जव:अरिय॒वः / अरराञ्चकार-अरियराञ्चकार / अररिता-अस्यिरिता। अररिष्यति-अरियरिष्यति / अरर्तु-अरियर्तु-अररीतु-अरियरीतु-अर्जतात्-अरियृतात् / अव॑ताम्-अरियताम् / आरतु-अरियतु / अर्ऋहि-अरियहि / अरराणि-अरियराणि / अरराव-अरियराव / लडि आरः - आरियः - आररीत् - आरियरीत् / आक्रताम् - आरियताम् / आररु:आरियरुः / आरः - आरियः - आररी: - आरियरीः / आर्जतम् - आरिवृतम् / आर्जत-आरियत / आररम्-आरियरम् / आक्रव-आरियव / विधिलिडिः अद्भयात्-अरिययात् / अज्रयाताम्--अरियाताम् / अर्कयुः-अरिययुः / इत्यादि / आशीर्लिङि विशेषमाह। लिङि शितपेति // रुकि अर् ऋ यात् इति स्थिते 'अति' इति श्तिपा निर्देशात् 'गुणोऽर्ति' इति गुणो नेत्यर्थः / रिङिति // ऋकारस्येति शेषः / तथाच अर् रि यात् इति स्थिते आह / दीर्घः इति // ‘रो रि' इति लोपे 'ठूलोपे' इति दीर्घ इत्यर्थः / तथाच परिनिष्ठितमाह / आरियादिति // रिग्रीकोस्त्वाह / अरियियादिति // अरि ऋ यात् अरी ऋ यात् इति स्थिते इवर्णस्य इयङ् ऋकारस्य रिङ्। 'लोपो व्योः' इति यलोपस्तु न। बहिरङ्गत्वेन रिडोऽसिद्धत्वात् / ‘अचः परस्मिन् ' इति स्थानिवत्त्वाच / 'न पदान्त' इति निषेधस्तु न शङ्कयः / ‘स्वरदीर्घयलोपेषु लोपरूपाजादेश एव न स्थानिवत्' इत्युक्तरित्यलम् / लुङि आरारीत्-आरियारीत् / लुङि आररिष्यत्--आरियरिष्यत् / गृह ग्रहणे इति // ऋदुपधोऽयम् / यङ्लुकि द्वित्वे उरदत्त्वे हलादिशेष अभ्यासस्य रुग्रिग्रीकः / तदाह / जर्गृहीतीत्यादि // ईट्पक्षे 'नाभ्यस्तस्याचि पिति सार्वधातुके' इति लघूपधगुणनिषेधः / ईडभावे त्वाह / जगढि इत्यादि॥जह् ति इति स्थिते लघूपधगुणे रपरत्वे ढत्वधत्वष्टुत्वढलोपाः। 'यणो मयः' इति शिष्टस्य ढस्य द्वित्वविकल्पः। एवं जरिगर्टि-जरीगढि / जगूढः इति // रुक् ढत्वधत्वष्टुत्वढलोपाः / डित्त्वान्न गुणः / एवं जरिगृढः--जरीगृढः / जहतीति // 3 / 'अदभ्यस्तात् ' इत्यत् / जहीषि-जरिगृहीषि- जरीगृहीषि / 'नाभ्यस्तस्याचि पिति' इति न लघूपधगुणः / जर्घक्षि-जरिघर्ति-जरीधक्षि / जर्गृढः--जरिगृढः-जरीगृढः / जर्गृढ-जरिगृढ-जरीगृढ / जहीमि-जरिगृहीमि-जरीगृहीमि / जर्गस्-िजरिगर्ड्सि-जरीगार्टी / जर्गृह्वः 46 For Private And Personal Use Only
SR No.020099
Book TitleBalmanorama
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages803
LanguageHindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy