________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 360 सिद्धान्तकौमुदीसहिता [यङलुक् अवरीवर्तीत् / चर्करीति-चर्कर्ति-चरिकर्ति-चरीकति / चर्कतः / चक्रति / चर्कराञ्चकार / चर्करिता / अचर्करीत्-अचर्कः / चर्कयात् / आशिषि रिङ् / चक्रियात् / अचारीत् / 'ऋतश्च' (सू 2653) इति तपरत्वान्नेह / 'क विक्षेपे' / चाकति / तातति / तातीतः / तातिरति / तातीहि / तातराणि / अतातरीत्-अतातः / अतातीर्ताम् / अतातरुः। अतातारीत् / अतातारिष्टामित्यादि / अर्तेर्यङ्लुकि द्वित्वेऽभ्यासस्योरदत्त्वं रपरत्वम् / हलादिःशेषः' (सू 2179) रुक् / रिग्रीकोस्तु ' अभ्यासस्यासवर्णे' (सू 2290) इति इयङ् / अरर्ति--अरियति / अररीति-अरियरीति / अर्ऋत:-अरिय॒तः। झि अत्। यण् / रुको रो रि' (सू 173) इति लोप: / न च तस्मिन्कर्तव्ये यण: स्थानिवत्त्वम् / चर्करीतीत्यादि // चर्कयादिति // विधिलिङस्तिडस्सार्वधातुकत्वात् 'अकृत्सार्वधातुकयोः' इति दी| न / आशिषीति // आशीर्लिङ आर्धधातुकत्वात् ‘रिङ् शयग्लिक्षु' इति रिडिति भावः / लकि अचर्कारीदिति // सिचि वृद्धिः / ऋतश्च इति तपरत्वान्नेहति // रुनिग्रीक इति शेषः / चाकर्तीति // ईडभावे रूपम् / नचाभ्यासहूस्वत्वे 'रीगृत्वतः' इति रीक् शयः / नित्यत्वादुरदत्त्वस्य प्राप्तेः। चाकीर्तः / चाकिरति / इत्यादि / डित्वाद्गुणाभावे ऋत इत्वं रपरत्वम् / चाकरीति / चाकीर्तः / चाकिरति / चाकराञ्चकार / चाकरिता / चाकर्तु-चाकीर्तात् / चाकिरतु / चाकीर्हि / चाकराणि / लङि अचाकरीत्-अचाकः / अचाकीर्ताम् / अचाकरः। विधानाशिषि च चाकीर्यात् / यासुटो डित्त्वान्न गुणः। इत्त्वं 'हलि च' इति दीर्घः। चाकीर्याताम् , चाकीर्यास्ताम् , इत्यादि / लुङि अचाकरीत् , अचाकरिष्टाम् , इत्यादि / एवं 'तृ प्लवनतरणयोः' इत्यस्यापि रूपाणि / अद्वैतदीपिकायां तु चोद्यं नावतरीतर्तीति लेखकप्रमादः / चोद्यन्तु नावतातर्तीति पाठःप्रामाणिकः। अतरिति // 'सूचिसूत्रि' इत्यादिना ऋधातोर्यङ् / तस्य लुक् / व्यपदेशिवत्त्वेन ऋ इत्यस्य आदिभूतादचः परत्वात् द्वितीयकाच्त्वाच्च द्वित्वम् / अभ्यासक्रवर्णस्य अत्त्वे रपरत्वे अर् ऋ इति स्थिते हलादिशेषेण रेफस्य निवृत्तिः / अ ऋ इति स्थिते अभ्यासस्य रुक् / लटस्तिपि ईडभावे अर् ऋति इति स्थिते तिपि ऋकारस्य गुणे अकारे रपरे सति अरतीति रूपमित्यर्थः / रिग्रीकोस्त्विति // यङ्लुकि द्वित्वे उरदत्त्वे हलादिशेषे अ ऋ इति स्थिते रिकि रीकि च कृते तिमि उत्तरखण्डस्य ऋकारस्य गुणे अकारे रपरे कृते अरि अर्तीति स्थिते अभ्यासे रेफादिवर्णस्य यणम्बाधित्वा 'अभ्यासस्यासवर्णे' इति इयङि अरियर्तीति रिग्रीकोस्तुल्यं रूपमित्यर्थः / अथ लटस्तिपि ईट्पक्षे आह। अररीति-अरियरीतीति // अर्ऋतः इति // रुकि तसि रूपम्। डित्त्वान्न गुणः / अरियतः इति // द्वित्वे उरदत्त्वे हलादिशेषे अऋ तस् इति स्थिते रिकि रीकि च कृते इयडादेशे रूपम् / झि अदिति // झि इत्यविभक्तिकनिर्देशः उदाहरणसूचनार्थः। 'अदभ्यस्तात्' इति झेःअदादेश इति यावत्। यणिति // रुकि कृते अर् ऋ अति इति स्थिते ऋकारस्य यण् रेफ इत्यर्थः / तथाच अर् र् अतीति स्थिते आह् / रुको रोरीति लोपः इति // ननु For Private And Personal Use Only