________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। . 359 पीति-सास्वप्ति / मास्वप्तः / सास्वपति / असास्वपीत्-असास्वप् / सांस्वप्यात् / आशिषि तु ‘वचिस्वपि-' (सू 2409) इत्युत्त्वम् / सासुप्यात् / असास्वापीत्-असास्वपीत् / 2652 / रुग्रिकौ च लुकि / (7-4-91) ऋदुपधस्य धातोरभ्यासस्य ‘रुक्' 'रिक्' रीक्' एते आगमाः स्युर्यङ्लुकि / 2653 / ऋतश्च ! (7-4-92) __ ऋदन्तधातोरपि तथा / वतीति-वरिवृतीति-वरीवृतीति / वर्वतिवरिवर्ति-वरीवति / वर्वृतः--वरिवृतः--वरीवृतः / ववृतति--वरिवृतति-वरीवृतति / वर्वर्तामास-वरिवर्तामास-वरीवर्तामास / वर्वतिता-वरिवर्तिता-वरीवर्तिता / गणनिर्दिष्टत्वात् 'न वृद्भ्यश्चतुर्यः (सू 2648) इति न / वर्वतिष्यति-वरिवर्तिप्यति-वरीवर्तिष्यति / अवकृतीत्-अवरिवृतीत्-अवरीवृतीत् / अवर्वत्-अवरिवत्-अवरीवत् / सिपि 'दश्च' (सू 2468) इति रुत्वपक्षे ‘रो रि' (173) अवर्वा:-अवरिवा:-अवरीवाः। गणनिर्दिष्टत्वादङ् न / अवर्वर्तीत्-अवरिवर्तीत् / इटमाशङ्कय आह / रुदादिभ्यः इति // असावप् इति // लङस्तिपि ईडभावे हल्ड्यादिलोपः / असास्वापीत् इति // ' अतो हलादेः' इति वृद्धिविकल्पः / 'अस्तिसिचः' इति नित्यमीट् / रुनिकौ च लुकि // 'ऋदुपधस्य च' इत्यतः ऋदुपधस्येत्यनुवर्तते / रिगपि इह चकारात् समुच्चीयते / 'अत्र लोपः' इत्यतः अभ्यासस्येत्यनुवर्तते / ‘गुणो यङ्लुकोः' इत्यतः यङ्लुक्ग्रहणश्च / तदाह / ऋदुपधस्यत्यादिना // रुकि उकार उच्चारणार्थः। रिकि तु इकारः श्रूयत एव / एवं रीकि ईकारश्च / व्याख्यानात् / ऋतश्च // तथेति // अभ्यासस्य रुक् रिक् रीक् एते आगमाः स्युः यङ्लुकीत्यर्थः / ‘वृतु वर्तने' अस्माद्यलुगन्तात् ववृत् इत्यस्माल्लटस्तिपि ईट्पक्षे अभ्यासस्य क्रमेण रुकं रिकं रीकञ्चोदाहरति / पर्वृतीति-चरिवृतीति-वरीवृतीति इति // ईट्पक्षे 'नाभ्यस्तस्याचि पिति सार्वधातुके' इति निषेधान्न लघूपधगुणः / ईडभावेऽपि रुगाद्यागमत्रयमुदाहरति / वर्वर्तीत्यादि // इति नेति // इण्निषेधो नेत्यर्थः / लोटि वर्वृतीतु-वर्वर्तु-ववृत्तात् / ववृत्ताम् / वर्भूततु / वृर्वृद्धि / वर्वर्तानि / लहस्तिपि ईटि आह / अवर्वृतीदिति // ईडभावे त्वाह / अवर्व इति // हल्ड्यादिना तिपो लोपः / 'रात्सस्य' इति नियमान संयोगान्तलोपः / अवाः इति // लङस्तिपि अवर्व सि इति स्थिते 'दश्च' इति दकारस्य रुत्वे ‘रो रि' इति पूर्वरेफस्य लोपे ठूलोपे इति दीर्घ हल्ड्यादिना सिपो लोपे रेफस्य विसर्ग इति भावः / अङ् नेति // 'पुषादिद्युतादि' इत्यनेनेति शेषः / 'अस्तिसिवः' इति नित्यमीट् / अथ 'डु कृञ् करणे' इति धातोरुदाहरति / For Private And Personal Use Only