________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 358 सिद्धान्तकौमुदीसहिता [यङ्लुक् अयोयोत् / योयुयात् / आशिषि दीर्घः / योयूयात् / अयोयावीत् / नोनवीति-नोनोति / जाहेति-जाहाति / ‘ई हल्यघोः' (सू 2497) / जाहीत: / इह ‘जहातेश्च' (सू 2498) 'आ च हौ' (सू 2499) 'लोपो यि' (सू 2500) 'घुमास्था' (सू 2462) * एलिङिः' (सू 2374) इत्येते पञ्चापि न भवन्ति / श्तिपा निर्देशात् / जाहति / जाहासि-जाहेषि / जाहीथः / जाहीथ / जाहीहि / अजाहेत्-अजाहात् / अजाहीताम् / अजाहुः / जाहीयात् / आशिषि जाहायात् / अजाहासीत् / अजाहासिष्टाम् / अजाहिध्यत् / लुका लुप्ते प्रत्ययलक्षणाभावात् 'स्वपिस्यमि-' (सू 2645) इत्युत्त्वं न / 'रुदादिभ्य:--' (सू 2474) इति गणनिर्दिष्टत्वादीन / सास्व नोनवीतीति // हाहाकोर्यङ्लुकि तुल्यानि रूपाणि / ङित्त्वप्रयुक्तात्मनेपदस्य यङ्लुकि अप्रवृत्तेरुक्तत्वादिति मत्वा आह / जाहेतीति // हाहाकोर्यङ्लुगन्तालटस्तिपि ईटि आद्गुणे रूपम् / नच हाङोऽभ्यासस्य 'भृामित्' इति इत्त्वम्। हाकस्तु तन्नास्ति / भृञ् माङ् ओहाइ एषान्त्रयाणामेव तत्र ग्रहणात् कथं हाहाकोस्तुल्यत्वमिति शङ्कथम् / 'भृामित्' इत्यस्य लावेव प्रवृत्तेः / न चाकित इति निषेधात् हाकोऽभ्यासस्य दीर्घाभावात् कथमुभयोस्तुल्यरूपत्वमिति वाच्यम् / क् इत् यस्य सः कित् न विद्यते कित् यस्य सः अकित् तस्य अकित इति बहुव्रीहिगर्भबहुव्रीह्याश्रयणात् / इह च हाको धातोः कित्त्वेऽपि न किद्वत्त्वम् / तदभ्यासस्य तु दूरेतरान किद्वत्त्वम् / 'द्विः प्रयोगो द्विर्वचनं षाष्ठम् ' इति सिद्धान्तात् / बहुव्रीह्याश्रयणसाम •देव व्यपदेशिवत्त्वेन हाको न कित्त्वम् / अतो हाकोऽप्यभ्यासदी? निर्बाध इति भावः / जाहीतः इति // हाङ्हाकोस्तसि ईत्वमेव / ननु हाको ‘जहातेश्च' इति इत्त्वविकल्पः कुतो नेत्यत आह / इहेति // हलादौ क्ङिति सार्वधातुके 'जहातेश्च' इति इत्त्वविकल्पः / तथा ‘आ च हौ' इति जहाते) परे आत्वमीत्वञ्च, तथा ' लोपो यि' इति यादौ सार्वधातुके जहाते. रल्लोपश्च, तथा ‘घुमास्था' इति जहातेहलादौ विडत्यार्धधातुके ईत्वञ्च , तथा 'एलिडि' इति जहातेरार्धधातुके परे विडत्येत्वञ्च , इत्येते पञ्चापि विधयो यङ्लुकि न भवन्तीत्यर्थः / कुत इत्यत आह / शितपेति // एवञ्च जाहीतः इत्यत्र ‘ई हल्यघोः' इति ईत्वमेव / नत्वित्त्वविकल्प इति स्थितम् / जाहतीति // 'अदभ्यस्तात्' इत्यदादेशः 'नाभ्यस्तयोः' इत्याल्लोपः / जाहाञ्चकार। जाहिता। जाहिष्यति। जाहेतु-जाहातु-जाहीतात् / जाहीताम् / जाहतु / जाहीहीति // हेरपित्त्वेन ङित्त्वादीत्वम् / इह 'आ च हौ' इति न / विधिलिङ्याह / जाहीयादिति // 'ई हल्यघोः' इति ईत्वमेव। 'लोपो यि' इत्याल्लोपस्तु न। आशिषि। जाहाया. दिति // इह ‘घुमास्था' इति ईत्वन्न / ‘एलिङि' इत्यपि न / अजाहासीदिति // 'यमरम' इति सगिटौ / 'मिष्वप् शये' अस्य यङ्लुकि 'खपिस्यमिव्येां यङि' इति सम्प्रसारणमाशङ्कय आह। लुका लुप्ते इति // उत्त्वति // वस्य सम्प्रसारणनेत्यर्थः / ईडभावपक्षे 'रुदादिभ्यः' For Private And Personal Use Only