________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / 357 यमहनः' (सू 2695) इत्यात्मनेपदम् / आजङ्घते इत्यादि / 'उत्परस्य-' (सू 2637) इति तपरत्वान्न गुणः / 'हलि च' (सू 354) इति दीर्घस्तु स्यादेव / तस्यासिद्धत्वेन तपरत्वनिवर्त्यत्वायोगात् / चञ्चुरीति-चञ्चति / चञ्चूर्तः / चञ्चुरति / अचञ्चुरीत्-अचञ्चू: / चङ्खनीति-चङ्खन्ति / 'जनसन-' (सू 2504) इत्यात्त्वम् / चङ्घातः / ‘गमहन-' (सू 2663) इत्युपधालोप: / चङ्नति / चङ्घाहि / चङ्खनानि / अचङ्खनीत्अचखन् / अचङ्ख्नु: ! 'ये विभाषा' (सू 1319) / चलायात्-चलन्यात् / अचङ्खनीत्-अचलानीत् / ‘उतो वृद्धि:-' (सू 2443) इत्यत्र 'नाभ्यस्तस्य' इत्यनुवृत्तेरुतो वृद्धिर्न / योयोति-योयवीति / अयोयवीत् मित्यर्थः / नन्वेवमपि न अभ्यासः अनभ्यासः इति विग्रहे द्वित्वन्दुर्निवारमेव / वधादेशस्य स्थानिवत्त्वेन धातोः साभ्यासत्वेऽप्यभ्यासानात्मकत्वादित्यत आह / बहुव्रीहिबलादिति // न विद्यते अभ्यासो यस्य धातोरिति बहुव्रीहिमाश्रित्य अनभ्यासस्येत्येतद्धातोः सामानाधिकरण्येन विशेषणमित्यर्थः / प्रकृते च वधादेशस्य धातोः स्थानिवत्त्वेन साभ्यासत्वादभ्यासहीनत्वाभावान्न द्वित्वमिति भावः / आयूर्वात्त्विति // यडलुगन्ताद्धनधातोरिति शेषः / 'आङो यमहनः' इत्यत्र हन्ग्रहणेन यङ्लुगन्तस्यापि ग्रहणम् / प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणा. दिति भावः / उत्परस्येति // ‘चर गतौ भक्षणे च' अस्माद्यलुकि लटस्तिपि ईडभावे द्वित्वे 'चरफलोश्च' इत्यभ्यासस्य नुक् / 'उत्परस्यातः' इत्युत्तरखण्डे अकारस्य उत्त्वं 'हलि च' इति दीर्घः / चञ्चूर्तीति रूपम् / तिपमाश्रित्य उकारस्य लघूपधगुणस्तु न / उदिति तपर. करणसामर्थ्यात् / अन्यथा उरित्युक्तेऽपि “भाव्यमानोऽण् सवर्णान् न गृह्णाति" इत्येव दीर्घादिव्यावृत्तेरित्यर्थः / ननु उदिति तपरकरणाद्यथा गुणो निवर्तते तथा 'हलि च' इति दीर्घोऽपि निवर्तेत इत्यत आह / हलि चेति दीर्घस्तु स्यादेवेति // कुत इत्यत आह / तस्येति // 'हलि च' इति दीर्घशास्त्रस्य त्रैपादिकत्वेन 'उत्परस्यातः' इति शास्त्रम्प्रत्यसिद्धतया तपरकरणेन तन्निवृत्तेरसम्भवादित्यर्थः / वस्तुतस्तु गुणस्यापि बहिरङ्गतया असिद्धत्वात्तपरत्वनिवर्त्यत्व न भवति / अतएव विप्रतिषेधसूत्रे भाष्ये 'उदोष्ठ्व' इत्युत्त्वे पोपूर्यते इत्यत्राभ्यासगुणो दृश्य. मानः उपपद्यते इति शब्देन्दुशेखरे प्रपञ्चितम् / अचञ्चूरिति // लडस्तिपि ईडभावे हल्ङ्यादिना तलोपे प्रत्ययलक्षणेन ‘हलि च' इति वा पदान्तत्वात् ‘रुिपधायाः' इति वा दीर्घः / ‘खनु अवदारणे' अस्माद्यङ्लुकि उदाहरति / चङ्खनीतीति // चहाहीति // हेरपित्त्वेन ङित्त्वात् 'जनसन ' इत्यात्त्वम् / अचङ्खनीदिति // 'आस्तिसिचः' इति नित्यमीट् / 'अतो हलादेः' इति वृद्धिविकल्पः / युधातोः योयोतीत्यत्र ‘उतो वृद्धिः' इति वृद्धिमाशङ्कय आह / उतो वृद्धिरित्यत्रेति // आशिषि दीर्घः इति // * अकृत्सार्वधातुकयोः' इत्यनेनेति भावः / अयोयावीदिति // ईटि सिचि वृद्धिः / नुधातोरपि युधातुवद्रूपाणीति मत्वा आह / For Private And Personal Use Only