________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिद्धान्तकौमुदीसहिता यङ्लुक् (सू 2299) इति न वृद्धिः / अजङ्गमीत् / अजङ्गमिष्टाम् / हन्तेर्यङ्लुक् / अभ्यासाच्च' (सू 2430) इति कुत्वम् / यद्यपि * हो हन्ते:--' (सू 358) इत्यतो 'हन्तेः' इत्यनुवर्त्य विहितम् / तथापि यङ्लुकि भवत्येवेति न्यासकारः / 'श्तिपा शपा' (प 132) इति निषेधस्त्वनित्यः / ‘गुणो यङ्लुकोः' (सू 2630) इति सामान्यापेक्षज्ञापकादिति भावः / जङ्घनीति / जवन्ति / जङ्घतः / जनति / जङ्घनिता / रितपा निर्देशाज्जादेशो न / जङ्घहि / अजङ्घनीत्-- अजङ्घन / जवन्यात् / आशिषि तु वध्यात् / अवधीत् / अवधिष्टामित्यादि / वधादेशस्य द्वित्वन्तु न भवति / स्थानिवत्त्वेन ‘अनभ्यासस्य इति निषेधात् / तद्धि समानाधिकरणं धातोविशेषणम् / बहुव्रीहिबलात् / आपूर्वात्तु 'आङो ‘श्तिपा शपा' इति निषेधात्कथमिह 'हो हन्तेः' इति कुत्वमित्याक्षेपः / गुणः इति // 'गुणो यङ्लुकोः' इति ज्ञापकादित्यन्वयः। 'एकाचो द्वे प्रथमस्य' इत्यत्र एकग्रहणाद्यङ्लुकि द्विवचनस्याभावादभ्यासाभावात् 'गुणो यङ्लुकोः' इत्यभ्यासस्य गुणविधानं “श्तिपा शपा' इत्यादिनिषेधस्य क्वचिद्यङ्लुकि अप्रवृत्तिं ज्ञापयतीत्यर्थः / नन्वेकाज्ग्रहणविधेरेव यलुकि कचिदप्रवृत्तिज्ञापनलाभेऽपि 'हो हन्तेः' इति रितपा निर्देशनिमित्तकनिषेधस्य कथं यङ्लुकि अप्रवृत्तिः स्यादित्यत आह / सामान्यापेक्षेति // ‘गुणो यङ्लुकोः' इत्यभ्यासस्य गुणविधानमेकाजग्रहणस्यानित्यत्वं ज्ञापयत् तद्वचनोपात्तत्वसामान्यात् ‘श्तिपा शपा' इत्यादिसर्वनिषेधानां यङ्लुकि क्वचिदप्रवृत्तिं ज्ञापयतीत्यर्थः / इति भावः इति // न्यासकृत इति शेषः / जङ्घनीतीति // 'नुगतः' इति नुक् / जङ्घतः इति // ‘अनुदात्तोपदेश' इत्यनुनासिकलोपः / जनतीति // ‘गमहन' इत्युपधालोपः / जङ्घनितेति // एकाज्ग्रहणादिनिषेधो न / जङ्घहीत्यत्र 'हन्तेजः' इत्याशङ्कय आह / शितपेति // अजङ्घन्निति // लङस्तिपि ईडभावे अजङ्घन् त् इति स्थिते हल्ड्यादिलोप इति भावः / आशिषि तु वध्यादिति // अयं भावः / जङ्घन् इत्यस्मादाशीलिङिः 'हनो वध लिङि' इति वधादेशः / प्रकृतिग्रहणेन यङ्लुगन्तस्यापि ग्रहणादिति भावः / अवधीदिति // जङ्घन् इत्यस्माल्लुङस्तिपि 'लुङि च' इति वधादेशे 'अस्तिसिचः' इति नित्यमीडिति भावः / ननु हनो यङ्लुगन्तात् आशीलिडो लुडश्च तिपि द्वित्वात्प्रागेव वधादेशे कृते तस्य द्वित्वं कुतो न स्यादित्यत आह / वधादेशस्य द्वित्वन्तु न भव. तीति // कुत इत्यत आह / स्थानिवत्त्वेनेति // वधादेशात्परत्वादादौ द्वित्वे कृते सति कृतद्विर्वचनस्य स्थाने वधादेशः / तस्य च स्थानिवत्त्वेन साभ्यासतया अनभ्यासस्येति निषेधान्न द्वित्वमित्यर्थः / ननु साभ्यासस्य स्थाने भवन् वधादेशः स्थानिवत्त्वेन साभ्यासोऽस्तु / द्वित्वन्दुर्वारम् / साभ्यासत्वेऽप्यभ्यासानात्मकत्वात् अनभ्यासस्येत्यनेन धातोरवयवस्याभ्यासद्वित्वनिषेधादित्यत आह / तद्धीति // धात्ववयवस्य अभ्यासस्येति नार्थः / किन्तु अनभ्यासो यो धातुः तदवयवस्यैकाच इत्येव / अनभ्यासग्रहणं सामानाधिकरण्येन धातोर्विशेषण For Private And Personal Use Only