________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम्] बालमनोरमा। सिप्पक्षे / अचोकूः / अचोखू: / अजोगू: / वनीवञ्चीति-वनीवति / वनीवक्तः / वनीवचति / अवनीवञ्चीत्-अवनीवन् / जङ्गमीति-जङ्गन्ति / 'अनुदात्तोपदेश-' (सू 2428) / इत्यनुनासिकलोपः / जङ्गतः / जङ्गमति / 'म्वोश्च' (सू 2609) / जङ्गन्मि / जङ्गन्वः / एकाग्रहणेनोक्तत्वान्नेनिषेधः / जङ्गमिता / अनुनासिकलोपस्याभीयत्वेनासिद्धत्वान्न हेर्लुक / जङ्गहि / मो नो धातोः' (सू 341) / अजङ्गन् / अनुबन्धनिर्देशान्न च्लेरङ् / 'मयन्त-' द्वित्वादि / ईडभावे 'उपधायाश्च' इति दीर्घः / अचोकूत् इति // लङस्तिपि अचोकू त् इति स्थिते हल्ङयादिलोपे 'रात्सस्य' इति नियमान संयोगान्तलोपः इति भावः / सिप्पक्षे इति // लङस्सिपि ईडभावे अचोकू स् इति स्थिते 'दश्च' इति रुत्वपक्षे हल्ड्यादिना सलोपे ‘रो रि' इति प्रथमरेफलोपे दीर्घे दकारस्थानिकरेफस्य विसर्गे अचोकूरिति रूपमित्यर्थः / अचोखूरिति // खुर्दधातोर्यङ्लुगन्तात् लङस्सिपि कुर्दवद्रूपम् / अजो. गूरिति // गुर्दधातोर्यङ्लुगन्तात् सिपि रूपम् / वनीवश्चीतीति // ‘वञ्चु गतौ' अस्मात् ‘नित्यं कौटिल्ये गतौ' इति यङन्तस्य लुक् / द्वित्वादि / 'नीग्वञ्चु' इत्यादिना अभ्यासस्य नीगागमः / यडो लुका लुप्तत्वान्न तदाश्रितो नलोपः / तिपः पित्त्वेन अडित्त्वान तदाश्रितोऽपि नलोपः / ईकारोच्चारणसामर्थ्यानीको न गुणः / अन्यथा निकमेव विद. ध्यात् / नच 'नीग्वञ्चु' इत्यनुबन्धनिर्देशाद्यङ्लुकि नीक् दुर्लभ इति शङ्कथम् / तत्र यङ्लुकोः इत्यनुवृत्तिसामर्थ्येन अदोषादिति भावः / वनीवङ्क्तीति // ईडभावे चस्य कुत्वेन कः / नकारस्थानिकानुस्वारस्य परसवर्णो डकार इति भावः / वनीवक्तः इति // तसो डित्त्वादिह स्यादेव ‘अनिदिताम्' इति नलोपः / लोटि वनीवञ्चीतु-वनीवक्तु-वनीवक्तात् / वनीवक्ताम् / वनीवचतु / हेधिः / अपित्त्वेन ङित्त्वानलोपः / अत एव ईडपि न / वनीवग्धि / वनीवञ्चानि / आटः पित्त्वादडित्वानलोपो न / लङि तिपि ईट्पक्षे आह / अवनीवश्चीदिति // ईडभावे त्वाह / अवनीवन् इति // हल्ङ्यादिना तलोपे चकारस्य संयो गान्तलोपः / जङ्गमीतीति // गमेर्यङ्लुगन्ताल्लटस्तिपि ईट् / 'नुगतोऽनुनासिकान्तस्य' इति नुक् / 'नश्च' इत्यनुस्वारः परसवर्णश्चेति भावः / तसि आह / अनुदात्तेति // जङ्ग्मतीति // 'गमहन' इत्युपधालोप इति भावः / ननु गमेरनिट्वात् प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणाजङ्गमितेत्यत्र कथमिडित्यत आह / एकाग्रहणेनेति // ननु जङ्गहीत्यत्र अनुनासिकलोपे कृते ‘अतो हेः' इति लुक् स्यादित्यत आह / अनुनासिकलोपस्येति // लङस्तिपि अजङ्गमीदिति सिद्धवत्कृत्य ईडभावे आह / मो नः इति // अजङ्गम् त् इति स्थिते हल्ङ्यादिना तलोपे 'मो नो धातोः' इति मस्य न इत्यर्थः / तदाह / अजगन्निति // अजङ्गताम् / अज ङ्ग्मुः / अजङ्गन् / अजङ्गतम् / अजङ्गत / अजङ्गमम् / अजङ्गन्व / अजङ्गन्म / लुङि अजङ्गमीदित्यत्र 'पुषादिद्युतादिलदितः' इत्यङमाशङ्कय आह / अनुबन्धेति // हन्तेर्यङ्लुक् हिंसार्थे क्रियासमभिहारे / गत्यर्थत्वे तु कौटिल्ये यडिति बोध्यम् / हन्तरित्यनुवर्येति // तथाच For Private And Personal Use Only