________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir H 354 सिद्धान्तकौमुदीसहिता यङ्लुक् अदाधत् / अदादधुः / अदाध:-अदाधत् / लुङि / अदादाधीत्-अदादधीत् / चोस्कुन्दीति--चोस्कुन्ति / अचोस्कुन् / अचोस्कुन्ताम् / अचोस्कुन्दुः / मोमुदीति-मोमोत्ति। मोमोदाञ्चकार / मोमोदिता / अमोमुदीत्-अमोमोत् / अमोमुत्ताम् / अमोमुदुः / अमोमुदी:--अमोमो:-अमोमोत् / लुङि गुणः / अमोमोदीत् / चोकूर्ति-चोकूर्दीति / लङ् / तिप् / अचोकूर्त-अचोकूर्दीत् / त्तीति // नानाथ् ति इति स्थिते 'खरि च' इति थस्य चर्वम् / 'झषस्तथोः' इति 'एकाचो बशो भष्' इति च न / अझषन्तत्वात् / नानात्तः / नानाथति / नानाथीषि-नानात्सि / नानात्थः / नानात्थ / नानाथीमि-नानामि / नानाथ्वः / नानाथ्मः। लोटि नानाथीतु-नानात्तु / हेधिः / थस्य जश्त्वेन दः। नानाद्धि / नानाथानि / नानाथाव / नानाथाम / लडि अनानाथर्थात्अनानात् / अनानात्ताम् / अनानाथुः, इत्यादि / लुडिः ‘अस्तिसिचः' इति नित्यमीट् / अनानाथीत् / अनानाथिष्टाम् , इत्यादि / दधेति // उदाहरणसूचनमिदम् / दधधातोलटस्तिपि ईट्पक्षे दादधीतीति सिद्धवत्कृत्य ईडभावपक्षे आह / दादद्धीति // दादध् ति इति स्थिते 'झषस्तथोः' इति तकारस्य धः / दादधीषीति सिद्धवत्कृत्य आह। दाधत्सीति // 'एकाचो बशः' इति दस्य भए / धस्य 'खरि च' इति चर्वमिति भावः / दादत्थः / दादत्थ / दादध्मि, इत्यादि / लोटि दादधीतु-दादछु / दादद्धि / दादधानि / लङस्तिपि ईटि अदादधीत् इति सिद्धवत्कृत्य ईडभावे आह / अदाधत् इति // अदादध् त् इति स्थिते हल्ङ्यादिलोपे भाभावे धस्य ‘वावसाने' इति चर्वविकल्प इति भावः / सिपि ईटि अदादधीरिति सिद्धवत्कृत्य ईडभावे आह / अदाधः इति // अदादध् स् इति स्थिते जश्त्वे 'दश्च' इति दस्य रुत्वे हल्ङ्यादिना सलोपे रुत्वजश्त्वयोरसिद्धत्वेन झषन्तत्वात् दस्य भषिति भावः / अदाधदिति दत्वपक्षे रूपम् / 'अस्तिसिचः' इति नित्यमीडिति मत्वा आह / अदादधीदिति // 'अतो हलादेः' इति वृद्धिविकल्पः / अदादधिष्टाम् , इत्यादि ‘स्कुदि आप्रवणे' इदित्त्वान्नुम् / अस्माद्यङ्लुकि उदाहरति / चोस्कुन्दीतीति // ईटि रूपम् / तदभावे त्वाह / चोस्कुन्तीति // 'झरो झरि सवर्णे' इति तकारस्य लोपविकल्पः / इह यङो लुप्तत्वादिदित्त्वाच्च यङन्तिङञ्चाश्रित्य नलोपो न / लङि ईट्पक्षे अचोस्कुन्दीदिति सिद्धवत्कृत्य ईडभावे आह / अचोस्कुन्निति // अचोस्कुन् द् त् इति स्थिते हल्ङयादिना तकारलोपे दकारस्य संयोगान्तलोपः / लुङि तु 'अस्तिसिचः' इति नित्यमीट् / अचोस्कुन्दीत् / अचोस्कुन्दिष्टाम् , इत्यादि / मोमुदीतीति // ‘मुद हर्षे' ईटि ‘नाभ्यस्तस्याचि पिति सार्वधातुके ' इति लघूपधगुणो न / मोमोत्तीति // ईडभावे अच्परकत्वाभावात् 'नाभ्यस्तस्याचि' इति लघूपधगुणनिषेधो न / मोमोदितेति // 'न धातुलोप आर्धधातुके' इति गुणनिषेधस्तु न / धात्वंशलोपनिमित्ते आर्धधातुके परे एव तनिषेधस्य प्रवृत्तेः / इह च यङ्लुकः अनैमित्तिकस्य उक्तत्वात् / लुङि गुणः इति // सिज्निमित्तक इति शेषः / अतो 'नाभ्यस्तस्य' इति गुणनिषेधो न शङ्कयः। चोकूर्तीति // 'कुर्द क्रीडायाम् ' यङ्लुक् For Private And Personal Use Only