________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रकरणम् बालमनोरमा / पास्पत्सि / 'हुझल्भ्यो हेधिः' (सू 2425) / पास्पर्धि / लङ् / अपास्पअपास्पदं / सिपि 'दश्च' (सू 2468) इति रुत्वपक्षे ‘रो रि' (सू 273) अपास्पा: / जागाद्धि / जाघात्सि / अजाघात् / सिपि रुत्वपक्षे / अजाघाः / 'नाथ' / नानात्ति / नानात्तः / 'दध' / दादाद्धि / दादुद्धः / दाधत्सि / द्वित्वे 'शपूर्वाः खयः' इति पकारशेषे दीर्घोऽकितः' इति दीर्घ पास्पर्ध इत्यस्माल्लटस्तिपि शपि शपो लुकि 'यडो वा' इति ईडागमे रूपम् / ईडभावे त्वाह। पास्पर्धीति // पास्पर्ध ति इति स्थिते 'झषस्तथो|ऽधः' इति तकारस्य धकारः / 'झलाजश् झशि' इति पूर्वधकारस्य द इति भावः / मिव्वस्मस्सु पास्पर्धीमि--पास्पमि / पास्पर्ध्वः / पास्पद्मः / पास्पर्धाञ्चकार / पास्पर्धिता। पास्पर्धिष्यति / पास्पर्धीतु-पास्पर्द्ध-पास्पर्धात् / पास्पर्धतु / हेरपित्त्वादीडभावं सिद्धवत्कृत्य आह / हुझल्भ्यः इति // पास्पर्धीति // हेर्धिभावे 'झरो झरि' इति वा धलोपः / पास्पर्धात् / पास्पर्धम् / पास्पर्धानि / पास्पर्धाय / पास्पर्धाम / लङि तिपि उदाहरणसूचनम् / ईटि अपास्पर्धात् इति सिद्धवत्कृत्य ईडभावे आह / अपास्पत् इति // अपास्पर्ध त् इति स्थिते हल्ङ्यादिना तकारलोपे 'वाऽवसाने' इति चवविकल्प इति भावः / अपास्पर्धाम् / अपास्पर्धः। सिपि तु अपास्पर्ध स् इति स्थिते जश्त्वे 'दश्च' इति दकारस्य रुत्वपक्षे अपास्पर् र स् इति स्थिते हल्ङ्यादिना सकारलोपे रो रि' इति रेफलोपे 'ठूलोपे' इति दीर्घ विसर्गे अपास्पाः इति रूपम् / 'सिपि च ' इति धस्य दत्वपक्षे तु अपास्पद् इति रूपमित्यर्थः / नच दीर्घ सिपि 'दश्च' इति रुत्वमसिद्धमिति शङ्कयम् / 'ठूलोपे' इति सूत्रे ढग्रहणेन लण्सूत्रे जर्गेधेः अजर्घाः इति भाष्यप्रयोगेण च पूर्वत्रासिद्धमित्यस्याप्रवृत्तिबोधनात् / अपास्पर्धम् / अपास्पर्ध्व / अपास्पर्म / लिङि पास्पर्ध्यात् / पास्पर्ध्याताम् / पास्पास्ताम् इत्यादि / लुङि अपास्पर्ध स् इति स्थिते 'अस्तिसिचः' इति नित्यमीट् / ‘इट ईटि' इति सलोपः / अपास्पर्धीत् / अपास्पर्धिष्टाम् / अपास्पर्धिषुः / अपास्पर्धिष्यत् / गाधृधातोर्यङ्लुगन्तात् लटस्तिपि ईट्पक्षे जागाधीति सिद्धवत्कृत्य ईडभावे आह / जागाद्धीति // जागाध् ति इति स्थिते 'झषस्तथोः' इति तकारस्य धः / जागाद्धः / जागाधति / सिपि ईट्पक्ष जागाधीषीति सिद्धवत्कृत्य ईडभावपक्षे आह / जाघात्सीति // जागाध् सि इति स्थिते 'एकाचो बशः' इति गस्य भए धस्य चर्वमिति भावः / जागाद्धः / जागाद्ध / जागामि / जागाध्वः / जागाध्मः / जागाधाञ्चकार / जागाधिता / जागाधिष्यति / जागाधीतु-जागा -जागाद्धात् / जागाद्धाम् / जागाधतु / जागाद्धिजागाद्धात् / जागाद्धम् / जागाद्ध / जागाधानि / जागाधाव / जागाधाम / लङि अजागाधीत्अजाघात् / अजागाद्धाम् / अजागाधुः / सिपि ईट्पक्षे अजागाधीरिति सिद्धवत्कृत्य ईडभावपक्षे आह / सिपीति // अजागाध् स् इति स्थिते भष्भावे ‘सिपि धातोरुर्वा' 'दश्च' इति दस्य रुत्वपक्षे हल्ङयादिलोपे रेफस्य विसर्गे अजाघाः इति रूपमित्यर्थः / दत्वपक्षे तु अजा. घाद् इति बोध्यम् / अजागाद्धाम् , इत्यादि / जागाध्यात् / लुङि 'अस्तिसिचः' इति नित्यमीट् / अजागाधीत् / अजागाधिष्टाम् , इत्यादि / नाथू इति // उदाहरणसूचनम् / वर्गद्वितीयान्तोऽयं धातुः न झषन्तः / तस्य ईट्पक्षे नानाथीति इति सिद्धवत्कृत्य ईडभावपक्षे आह / नाना. 45 For Private And Personal Use Only