________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 352 सिद्धान्तकौमुदीसहिता [यङ्लुक् सिद्धान्तात् / बोभवीति-बोभोति / बोभूतः / बोभुवति / बोभवांचकार / बोभविता / अबोभवीत्-अबोभोत् / अबोभूताम् / अबोभवु: / बोभूयात् / बोभूयाताम् / बोभूयास्ताम् / 'गातिस्था-' (सू 2223) इति सिचो लुक् / ‘यङो वा' (सू 2651) इतीट्पक्षे गुणं बाधित्वा नित्यत्वाद्रुक् / अबोभूवीत् / अबोभूत् / अबोभूताम् / अभ्यस्ताश्रयो जुस् / नित्यत्वादुक् / अबोभूवुः / अबोभविष्यदित्यादि / पास्पर्धाति-पास्द्ध / पास्पर्द्धः / पास्पर्धति / द्विवचनम्' इति सिद्धान्तितम् / तदधिकारस्थत्वात् ‘सन्यडोः' इति द्विवचनमपि तथाविधमेव / ततश्च भू इत्यस्यैव बोभू इति द्विः प्रयुज्यमानतया 'भूसुवोः' इति भूग्रहणेन ग्रहणाद्यङ्लुक्यपि निषेधसिद्धेः बोभूत्विति निपातनं छन्दस्येव यङ्लुकि गुणनिषेधो, नतु भाषायामिति नियमलाभाल्लोकेऽपि यङ्लुक् सिद्ध इति भावः / बोभूतः इति // अपित्त्वादीन / डित्त्वाच्च न गुणः / बोभुवतीति // 'अदभ्यस्तात्' इत्यत् / ङित्त्वात् गुणाभावे उवङिति भावः / बोभवीषि-बोभोषि / बोभूयः / बोभूथ / बोभवीमि-बोभोमि / बोभूवः / बोभूमः / बोभवाञ्चकारेति // 'कास्यनेकाच्' इत्याम् / बोभविता / बोभविष्यति / वोभवीतु-बोभोतुबोभूतात् / बोभूताम् / बोभुवतु / हेरपित्त्वादीन ङित्त्वान्न गुणः / बोभूहि-बोभूतात् / बोभूतम् / बोभूत / आट: पित्त्वेन अङित्त्वात् गुणः / बोभवानि / वोभवावः / बोभवामः / लङ्याह / अबोभवीदित्यादि। अबोभवुरिति // ‘सिजभ्यस्त' इति जुसि गुणे अवादेशः / अबोभवी:-अबोभोः / अबोभूतम् / अवोभूत / अबोभवम् / अबोभूव / अबोभूम / बोभूयादिति // विधिलिङि आशीलिङि च रूपम् / बोभूयातामिति विधिलिङस्तामि रूपम् / बोभू युः / बोभूयाः / वोभूयातम् / बोभूयात / बोभूयाम् / बोभूयाव / बोभूयाम / बोभूयास्तामिति // आशीर्लिङि तामि रूपम् / बोभूयास्त / बोभूयासम् / बोभूयास्व / बोभूयास्म / लुङस्तिपि सिचि कृते आह / गातिस्थेति // ईट्पक्षे इति // 'इतश्च' इति इकारलोपे कृते ईडागमे 'सार्वधातुकार्धधातुकयोः' इति गुणं परमपि बाधित्वा नित्यत्वात् 'भुवो वुग्लुङ्लिटोः' इति वुगित्यर्थः / गुणे कृते अकृते च प्राप्तेः वुको नित्यत्वं बोध्यम् / अबोभूवीदिति // बुकि कृते सति तेन व्यवधानादाकरस्य न गुणः / ननु लुङो झर्जुसि बुकि अबोभूवुरिति रूपं वक्ष्यति / तदयुक्तम् / 'आतः' इति सूत्रे सिज्लुकि आदन्तादेव झर्जुसिति नियमनादित्यत आह / अभ्यस्ताश्रयो जुसिति // 'सिजभ्यस्त' इत्यनेन अभ्यस्तात्परत्वात् जुसित्यर्थः / 'सिजभ्यस्त' इति सूत्रे सिचः परत्वमाश्रित्य यो जुस प्राप्तस्तस्यैवायनियमः, न त्वभ्यस्ताश्रयजस इति भावः / अबोभू उस् इति स्थिते 'जुसि च' इति गुणमाशङ्कय आह / नित्यत्वादगिति // 'जुसि च' इति गुणापेक्षयेत्यर्थः / अबोभूवुरिति // न चात्राभ्यस्ताश्रयजुसं बाधित्वा परत्वात् 'अदभ्यस्तात्' इत्यदादेशः स्यादिति शङ्कयम्। अभ्यस्ताश्रयजुसः अदादेशापवादत्वादिति भावः / अवोभूवी:-अबोभोः / अबोभूतम् / अबोभूवम् / अबोभूव / अबोभूम / इत्यादीति // अबोभविध्यताम् , अबोभविष्यन् , इत्यादि व्यक्तम् / पास्पर्धीतीति // स्पर्धधातोः यङ्लुकि For Private And Personal Use Only